SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥३१॥ R-MAR विप्रतिपत्तिः स्यादिति सुधिया स्वयमुन्नेयं, "प्राचां वाचामनुगममिषात् स्वाशयस्यैव पोपं, दुष्टोऽदुष्टो ननु वितनुते भृत्यवद् भूमि-13.समयसारभतुः। विश्वासः स्यातदिह सुधियामन्तरंगप्रवृत्त्या, कृत्याकृत्याचरणवशतः सानुमेया पुनः स्यात् ॥१॥किंच-अनेन समयसारः नाटकोपूर्व कस्य पाऽधीतः ?, सम्बगध्ययनं विना विवरणाशक्तः, न तावत् सितांशुकस्य, मिथ्याक्त्वश्रद्धानात्, दिपटस्य पार्चेs- त्पत्तिः ध्ययनमिति चेत् स किं मुनीनां पिच्छिकाकमण्डलुप्रमुखोपधेः श्रद्धावाँस्तदन्यो वा?. आद्यश्चेद् गुरुशिष्ययोः श्रद्धावैषम्येण अन्यतरस्यावश्यं मिथ्यादृत्त्वं, न द्वितीयः, अमृतचन्द्राचार्यस्य मूलसङ्घयूथ्यत्वेन तदाशयस्य निप्पिच्छैर्यथार्थतयाऽनवगमात्, मूलसङ्घयूथ्यकृतग्रन्थेषु निप्पिच्छस्य जैनाभासत्वेन कथनाच्च, अपिच-कुन्दकन्दाचार्यस्य १ पलाचार्य२ गृधपिच्छ ३ इति च नामत्रयं तदाम्नायिका वदन्ति, तेन तस्यापि मुनित्वे सति पिच्छधारित्वं तदनुजस्यामृतचन्द्रसरेरपि तथात्वं, तथा च कथमनयोने मिथ्यादृक्त्वं ?,तत्त्वे च तत्कृतग्रन्थस्यापि मिथ्याश्रुतत्वं, मिथ्यादृशां परिग्रहेण सम्यक्श्रुतस्यापि मिथ्याश्रुतत्वं च नन्दीसूत्रे प्रति| पादितमेव, तथा सति स्वस्यापि तत्कृतग्रन्थप्रामाण्यं श्रद्दधतो मिथ्यात्वं, तदनुसारिनयात्मनः स्वग्रन्थस्यापि मिथ्याश्रुतत्वं | | मुसिद्धमेव, न चामृतचन्द्रसूरेने मुनीनां पिच्छादिश्रद्धानमिति वाच्यं, तत्कृतप्रवचनसारादौ-"छेदो जेण ण विज्जइ गहणविसग्गेसु सेवमाणस्स । समणो तेणिह पट्टदु कालं खितं वियाणित्ता ॥१॥" इत्यादिना मुनिपिच्छधारणादिप्रतिपादनात्, एतच्चाग्रे वक्ष्यामः, एवं समाधितन्त्रज्ञानार्णवमूलाचारादिग्रन्थानामपि मुनेरुपधिप्रतिपादकानां तत्तद्ग्रन्थविधायकानांच पुराणादि- ४ ॥३१॥ सर्वाशाम्बरनयप्रामाण्यं श्रद्दधानानां का नाम सम्पग्दर्शनिता ? इति मृलोच्छेद एव, तेन कवित्वबन्धनाटककरणं स्वमतवृद्धये A For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy