________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
युक्तिप्रवाधार अह नियमयबुडिकए पयासियं तेण समयसारस्स । चित्तकवित्तणिवसं नाडयरूवं महविसेसा ॥११॥
समयसार ॥३०॥ अथ निजमतवृद्धिकृते प्रकाशितं तेन समयसारस्य । चित्रकवित्वनिवेशं नाटकरूपं मतिविशेषात् ॥ ११॥
नाटको
त्पत्तिः __ 'अथे' त्यानन्तर्ये पुराणस्याप्रामाण्यश्रद्धानन्तरं प्रागुक्तरीत्याऽध्यात्मशास्त्रेष्वपि 'तथापि न निरर्गलं चरितुमिष्यते ज्ञानिना'मित्यादिव्यवहारनिरूपणे सुदृष्टिभिदृश्यमाने स्वमतस्य शैथिल्यवारणाय तेन रूपचन्द्रादिनोदितेन स्वाभिप्रायसूचनायात्मकाकाभिनिवेशेन समयमाभृतसूत्रवृत्तिसमुदायरूपस्य समयसारस्य कुन्दकुन्दाचार्यअमृतचन्द्राचार्याभ्यां प्रणीतस्य ग्रन्थस्य नाटक
रूपं प्रकाशित, कीदृशं चित्राणि-नैकरूपाणि यानि कवित्वानि-दोधपट्पदप्रभृतीनि तेषां निवेशः-स्थापना यस्मिन् , तादृशं, जीवस्य नाटकं प्राग्गाथागद्यपदैः संहब्धं तदनेन कवित्वबन्धन प्रकाशितमित्यर्थः, प्राचीन हि शास्त्रं दुधि मन्दमतीनां तेन कवित्वरीत्या प्रकाश्यते तर्हि स्वाभिप्रायप्रकटनेन भूयांसो जना अस्मन्मतेऽनुरक्ताः स्युरितिभावः,ननु प्राचीनग्रन्थस्य स्पष्टीकरणात् प्राचां 31 मतमेव विशदीकृतं, तहिं निजमतवृद्धिकृते इति कथं सूपपादमिति चेत् , न, प्राचीनसमयसारस्यातिगम्भीरार्थत्वेन तदभिप्रायस्यानेन दुर्लभस्य विशदीकरणानुपपतेः, अत एव तदुक्तैतदुक्तार्थयोर्महदन्तरं सहृदयसंवेद्यं दृश्यते, अपिच-प्रतिक्रमणादिकल्पत्रयस्य तथा चिच्छत्यादिकतिचिदात्मशक्तीनां समयसारप्रान्ते संदृब्धानामनुपदर्शनं, तथा इंघाचूधादिपंचपुरुषस्वरूपप्रतिमास्थापनगुणस्थानवर्णनकुकविसुकविस्वरूपाद्युपदर्शनं प्राग्ग्रन्थेऽनभिहित (अत्राभिहितमिति ) बहुधाऽन्तरं, तेन प्राचीनग्रन्थप्रकाशाल-1
॥३०॥ म्बनेन स्वमतभेव बाणारसीदासेन पुष्टीकृतं, न तु ग्रन्थप्रकाशः, तथा सति प्राचीनग्रन्थप्रामाण्यभाजामाशाम्बराणां गुरुत्वे न
RECEInterCRECROPEX
For Private and Personal Use Only