________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTERE
यक्तिप्रबोधामाप्रमाणभूमित्वं, अधिगमहेतवस्तु प्रमाणादयः, यदुक्तं समयसारवृत्ती-"अधिगमोपायाः प्रमाणनयनिक्षेपा" इति । न द्वितीय:
पुराण
४ प्रामाण्यभूयसां प्राचीनाशाम्बराणां बहुश्रुतानां विचारेणैव सर्वपुराणानां प्रतिष्ठितत्वात् , भवादृशविचाराक्षमत्वं तु न स्वेष्टसाधक, प्रमाणा-10 ॥२५॥
विचारः दिज्ञानशून्यत्वादेव, न च पुनः सर्वधा विचारक्षमत्वमेवागमनामाण्यप्रयोजकं, निगोदादिविचारेवाज्ञाया एवं प्रामाण्यात, यदुक्तं
रसंग्रहवृत्ती स्वयं मन्दबुद्धिलेऽपि विशिष्टपाध्यायामाचे शुद्धजीवादिपदार्थानां वक्ष्मत्वे-सूक्ष्म जिनोदितं वाक्यं, हेतुभिर्यत्र हन्यते । आज्ञासिद्धं तु तद् ग्राह्य, नान्यथावादिनो जिनाः ॥१॥ एवं दर्शनप्राभृतवृत्तावपि । न तृतीयः, मम गुरवो यथोक्तं मोक्षसाधनसम्पन्ना दूरविहारिण इति त्वययोक्तत्यान, भवतस्तदुपदेशाविषयत्वात् , अथ अध्यात्मशास्त्रोपदेशद्वारा अस्त्येव मुगुरूपदेश इति चत् न, तुर्यपक्षावेशात् । न तुर्थः,तच्छास्ने क्यापि पुराणानामपितत्वात् , प्रत्युत प्रवचनसारादौ-"एगग्गादो समणो एगग्गं | णिच्छियस अत्थेसु । णिच्छित्ती आगमदो आगमचट्टा तदो चट्ठा ॥ १॥” इत्यादिप्रशंसापलंभात् , न चायमागमोन, द्रव्यसंग्रहवृत्याधुक्तेन प्रागागमनिर्णयात , अपि च-पुराणेषु जिनादिचरितं प्रमाण मुनेः पिच्छिकादिकथनमग्रमाणं इदमपि न किंचित्, प्रामाणिकानां पपदि अनभिधेयत्वाद्, विपपद्युक्तमधुकुम्भस्य सर्वस्यापि विपव्यवहारवत् सकलस्थाप्यप्रामाण्यात् यथा मिथ्या दृशो नरे। नरत्वं तिर्यक्षु तिर्यक्त्वमित्यादिसम्यातिपतेरपि जीवादिस्वरूपविप्रतिपत्तिसाहचर्यादप्रामाण्यं अज्ञानत्वात् तथा मुनिस्वरूपविप्रतिपत्त्या सहचाराज्जिनादिचरितेऽपि प्रामाण्यवाधात् संशयाच्च मिथ्याकथनात, न च यथा सत्यनाणकान्तः पतितं कूटनाणकं
॥ २९॥ निष्काश्य सत्यनाणकं ग्रावं तथानापोति वाच्यं, दृष्टान्तवैषम्यात, एकत्राप्ययथाथकथनेन रागद्वेषावान्तत्वे वक्तुनिश्चिते सत्यकथनेऽपि विश्वासानुपपतरित्यलं विस्तरेणेति गाथार्थः ।। १० ।। अत्र प्रविशति नट:--
KAR-२.२४
For Private and Personal Use Only