________________
Shri Mahavir Jain Aradhana Kendra
www.kcbetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥१५७||
केवलि मुकिसिद्धि
Stost
दारिकः काय इति व्याख्यातत्वात्, "तेरहमे गुणठाणे सजोगि केवलिय होइ अरिहंतो। चउतीस अइसयगुणा कुँति हु तस्सऽह पडिहारा ॥ १ ॥ आहारो य सरीरो तह इंदिय आणपाण भास मणे । पज्जत्ति गुणविसुद्धो उत्तमदेवो हवइ अरुहो ॥२॥ मणुयभवे पंचिंदिय जीवट्ठाणेसु होइ चउदहमे । एए गुणगणजुत्तो गुणमारूढो हवइ अरुहो ।। ३ ।। जरवाहिदुक्खरहियं आहारणीहारबज्जियं विमलं । सिंहाणवण्णसेओ णत्थि दुगुंछाय देसो य ॥ ४ ॥ दस पाणा पज्जत्ती' इत्यादिना सूत्रकृतापि तद्वर्णनात् , ननु नामकर्मण औदारिकप्रकृतेरेव तथापरिणामादुपादानता निमित्तं तु घातिकर्मक्षय इति चेत् न, उपादानादुपादेयस्य भेदाभावात्, तथा च किं परमौदारिकदेहान्तरस्वीकारेण?, पूर्वस्मादभेदे कवलाहाराविरोधात्, अस्तु वा तेजोऽधकारयोरिव वैरूप्यं, तथापि हस्तपादाद्यवयवयोगितया वर्णेन तद्रूपतया प्रसिद्धेन भेदस्तवाशयसाधकः, यथा हि गणभृतां चक्रिणां वा शरीरं शेषजनेभ्यो विशिष्टमपि न परमौदारिकं तथाऽत्रापि वैशिष्टयमेव, न प्रकृत्यन्तरं तत्, अथातिशयवशाद्वैशिष्ट्यमेव भेदक, तथा च केवली परमौदारिकवान् गगनगमनात् अप्राणिवधात् चातुर्मुख्यात अच्छायत्वानेत्रनिमेषाभावात् कवलाहारं विना देशोनपूर्वकोटिस्थानयोग्यत्वात्, न यदेवं न तदेवं, यथाऽस्मदादिरित्यनुमान तत्साधकमिति चेत्, न, आद्यस्य विद्याधरदेवपक्षिभिव्यभिचारित्वात, द्वितीयस्य सिद्धेः, शेषाणां देवैः, अथ तत्र तत्तव्यतिरेको विशेषणमिति चेत्, न, व्यभिचाराभावेऽपि असिद्धेस्तादवस्थ्यात्, नखकेशवृध्ध्यभावस्तु सिद्धोऽपि न परमोदारिकस्यौदारिकाद्भेदको, नखकेशसद्भावेन प्रतिपक्षितत्वात्, 'नसकेशमिताऽवस्था, तवाऽऽविष्कुरुते विभो !। रसा१ शरीरेण प्रतिसमयं निरुपमपरमाणुग्रहणरूप आहारः । २ पट्चत्वारिंशद्गुणसंयुक्तः । ३ नासामलानिष्टवर्णप्रस्वेदा न ।
PRESSRUSSANASSA
॥१५७॥
For Private and Personal Use Only