________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandi
केवलि
क्ति
युक्तिप्रबोधेछा
श्रीमानतुंगगुरवः-"यः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापितत्रिभुवनैकललामभूत! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, ॥१५६॥
यत्ते समानमपरं न हि रूपमस्ति ॥१॥" अत एवानुत्तरसुरेभ्योऽप्यनन्तगुणं रूपं भगवत इति वयमप्यंगीकुर्मः, त्वनयेऽप्या- दिपुराणे चतुर्दशपर्वणि ऋषभच्छाबस्थ्ये "तदस्य रुरुचे गात्रं, परमौदारिकाइयम् । महाभ्युदयनिःश्रेयसार्थानां मूलकारण॥१॥ मिति, परं जन्मत एवेशं, न पुनः केवलेऽन्यद्रूपमिति विप्रतिपत्तिः, अथ सर्वथा भेदो जैनैर्नागीकार्यः, परं वस्त्वन्तरमेव | तादिति चेज्जातमेव भवान्तरं, न च तत्र सर्वथा भेद एव, मनुष्यस्य पुनर्मानुष्ये औदारिकत्वेनैक्यात् अवस्थाविशेषेऽपि सर्वथा:|नैक्याच्च, किंच-सप्तधातुवर्जितत्वे वचर्षभनाराचसंहननं न घटते, वज्राकारोभयास्थिसन्धिमध्ये वलयवन्धन सनाराचं वर्षमना| राचसंहननमिति त्वन्नये तल्लक्षणात, तथा नामकम्मेप्रकृत्यन्तरमापद्यते, तेजोमयत्वे हस्तपादाद्याकारोऽपि दुलेभः, परवस्तुन: प्रतिघातोऽपि नोपपद्यते, अथ रनवृत्तेजोमयत्वं चेत् कथं नखकेशयोः सत्ता, तदभावे निर्वाणकल्याणकरणं दुर्घट, दिवाकरसहस्रभासुरत्वे जनताचक्षुम्प्रतिघातात् दुर्दर्शता, कथं वा चतुविशदतिशयसाहित्यमेकत्री, क्षीरगीररुधिरमांसत्वधातुवर्जितत्वयोरन्योन्यविरहात्, न चैकस्यामवस्थायां साहित्यं नास्त्येवेति वाच्यं “चउसहिचमर सहिओ चउतीसहिं अइसएहि संजुत्तो।" इति, तथा | "दस पाणा पजत्ती अट्ठ सहस्सा य लक्खणा भणिया । गोखीरसंखधवलं मंस रुहिरं च सवंगे ॥१॥" इति दर्शनमाभृतसूत्रे | भावाहवर्णनात्, भानुवत्तेजस्वितायां भगवति तदन्यकेवलिनां निवहे च विहरमाणे रात्रिंदिवव्यवस्था दुरास्थेया, तेजोरूपत्वे केवले ध्वनरुद्भवः श्रद्धामात्रमेव, न तत्त्वं, तत एवापसिद्धांतः,-यदुक्तं बोधप्राभृते कुन्दकुन्देन-"एरिसगुणेहिं सहियं अइसयवत सुपरिमलामोयं । ओरालियं च कायं णायच्वं अरुहपुरिसस्स ॥१॥" न चैतच्छाअस्थिकदेहवर्णनमिति, वृत्तिकृता तत्र परमी
54585%
For Private and Personal Use Only