________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलिसिद्धिः
मुक्ति
युक्तिप्रबोधे हैं न चैतत् कवलाहारेऽस्ति, संयतानामपि चारित्रविरोधात्, नेष्टापत्तिः, सूक्ष्मसाम्परायिकयथाख्यातचारित्रद्वयन कवलाहारस्य
| विरोधे प्रमत्तसंयतचारित्रस्यापि विरोधापत्तेः, न ह्यर्कविरुद्धं तमो न दीपविरुद्धमिति प्रसिद्धम् , एवमस्मदादिज्ञानेन कवलाहारा॥१५५॥
विरोधे सर्वत्रज्ञानस्याप्यविरोधो मन्तव्यः, निर्दयत्वं यदारोपितं तच्च कृतोत्तरमेव, न हि श्रुतकेवलिनः श्रुतबलेन सर्वमध्यक्षमिव पश्यतो भुजानस्य निर्दयत्वं श्रद्धीयते, यदपि जटिलादीनामकवलाहारत्वं तन्मिथ्यारूपं, छाबस्थ्ये यदि तीर्थकरैरपि कवलैराहतं | तर्हि किं नामभिर्वराकैर्जटिलैः कर्त्तव्यं?, न च योगमाहात्म्योपयोगिनस्तीर्थकरा भवेयुः, लब्ध्युपजीवने प्रमत्ततानुषंगात् , यदुक्तं महापुराणे-"सत्योऽपि लब्धयः शेषास्त्वयि नार्थक्रियाकृतः । कृतकृत्ये बहिर्द्रव्यसम्बन्धो हि निरर्थकः॥१॥" इति २४ पर्वणि, एवं भूताविष्टेऽपि वाच्य, यदपि परमौदारिक स्वीक्रियते तेनापि नाकवलाहारित्वं, तथाहि-यदि सप्तधातुमध्येऽन्यतमव|र्जितं शरीरं स्यात्तदा तत्र कार्मणतैजसयोन स्थितिः स्यात् , तेनैव रुधिराभावे चिकित्सकैः कालप्राप्तिरुच्यते, किंच-तच्छरीरं | पूर्वस्माद्देहाद्भिन्नमभिन्नं वा ?, भिन्नं चेद्भवान्तरप्रसंगो द्रढीयानेव, न चावस्थाविशेषवत् सर्वथा न भेद इत्याशय, तेजोमयत्वाद्धातुवर्जितत्वात् स्फटिकरूपत्वाद् बहुधा भेदाद् अन्यथा पूर्व कवलाहाराधीनस्थितिकं परमौदारिकं नोकाहाराधीनस्थितिकमिति न प्रतिपत्तव्यं, तेन स्वीकुरु भवान्तरं त्यज वा सर्वथा वैरुप्यम्, अथ भवान्तरे तत्पूर्वशरीरत्याग एव, अस्मिस्तु परिणतिभेद एव, न पुनस्तत्त्याग इति चेत् कश्चात्र प्रतिषद्धा ?, अस्मन्मतावेशात्, तीर्थकृच्छरीरं हि शेषजनेभ्योऽतिशायि स्यात् , यदाहुः
२ क्षायिकज्ञानस्य विरुद्धमज्ञानं, मतिज्ञानस्यापि विरुद्धं, क्षायिकसम्यक्त्वस्य विरुद्ध मिथ्यात्वं, तदोपशमिकादेरपीति ।
*CREAARAA
॥१५५॥
For Private and Personal Use Only