SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir यक्तिप्रबोधतिदुष्करं किमपि कारयते, " वक्ष्यते चात्रैव " कम्मं जं पुच्चकयं सुहाराहमणेयवित्थरबिसेसं । तत्तो नियत्तए अप्पयं तु जो सो, व्यवहार पडिकमणं ॥१॥” इत्यादि, अतो हताः प्रमादिनो गताः सुखासीनतां प्रलीनं चापलमुन्मूलितमालम्बनमात्मन्येवालानितं चित्त- स्थापना ॥१९॥ दमासम्पूर्णविज्ञानघनोपलब्धेरिति, एतेन सिद्ध व्यवहारस्यापि निश्चयसाधकत्वादावश्यकत्वं, दोपापहारसमर्थश्चाग्रतः स एवम्, यदुक्तं समयसारे ग्रेपि-यस्तु द्रव्यरूपो दण्डकोच्चारणादिः स सर्वापराधविपदोपापकर्षणसमर्थत्वेनामृतकुम्भ इति;" तत एव | दिगम्बरनये निश्चयान्मुनिभावधारकोऽपि गृहस्थो न व्यवहाररूपद्रव्यलिङ्गमन्तरा मोक्षं यातीति व्यवस्थाप्यते, श्वेताम्बरनयेऽपि यद्यपि गृहस्थसिद्धिप्रतिपत्तिस्तथापि प्रायः पूर्वजन्मनि द्रव्यलिङ्गरूपव्यवहारचरणेन क्षिप्त दुष्कम्मबहुलस्य कस्यचिद् गृहस्थस्य सिद्धिरित्युक्तेर्व्यवहारस्यैव मुख्यत्वं, यत्तु मरुदेव्याः सिद्धिस्वीकरणं तदप्याश्चर्यप्रायमिति वचनादेव न व्यवहारबाधकं, किंबहुना, जिनो ज्ञानवानपि गार्हस्थ्यसंसाराद्विरज्य निश्चयाद् ज्ञातकेवलाप्तिरपि व्यवहारादीक्षां प्रपद्य तपश्चिनुते उपसर्गान् सहते, यदि च | काललब्ध्यैव सर्व भवेत्तर्हि किमर्थमेतावान प्रयासो जिनेन विधीयते ?, किञ्च-प्राप्तेऽपि केवले किमर्थं बिहारं कुरुते ?, अथ अस्ति तादृशी क्षेत्रस्पर्शना सा तु तीर्थकृता बलादपि कर्त्तव्येति चेत् न, सा चासौ क्षायिकमाये वा औपशमिकभावे वा औदयिकभावे वा पारिणामिकभावे वा क्षायोपशमिकभावे वा?, अन्येषां असम्भवाद्, विहायोगतिनामकर्मोदयादिति मनुषे तन्न साम्प्रतं, वृषभादिवत् Hशुभगमनस्यैवोपपत्तेः,न हि तेन कर्मणा इयन्तः क्षेत्रप्रदेशाः स्पष्टव्या एवेति कार्य, जगत्परिणामात्तथात्वे पारतन्त्र्यादपसिद्धांतः, SI“ततः परार्थसम्पत्यै, धर्ममार्गोपदर्शने । कृततीर्थविहारस्य, योगत्यागः परक्रिया ॥ १ ॥ श्रीआदिपुराणे, अत्र परोपका 18 ॥१९॥ टू राय तीर्थव्यवस्थापनविहारकरणं साक्षादुक्तं, प्रवचनसारेऽपि वक्ष्यमाणरीत्याईद्विहारः स्वभावादुक्तो, न तूदयेन, क्षेत्रस्पर्शनायाः || AAAABAR For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy