________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४२॥
A-%
नश्चलनादाक्रया समुदाय:
| पादौ न्यस्यन्ती"ति, किंच बोधप्राभृतवृत्तौ कथं गगनगमनातिशयस्तस्यापि दुर्लभत्वात्, तथाहि-त्वया तावदभ्युपगम्यते यत्समश्रेणावेव केवलिनां गतिरन्यथा विद्याधराणामिवोधिश्चलने इच्छाप्रसंगात , तथा च केवलात्पूर्व गगनगामित्वं नास्ति, पथा। कथं वप्रत्रयोपरिस्थसिंहासने भगवान् अवतिष्ठते ?, यतः श्रीऋषभा-'न्यग्रोधपादपस्याधः, शिलापट्ट शुचि पृथुम् । सोऽध्यासीनः समाधानमधात् ध्यानाय शुद्धधी ॥१॥ रित्यादिपुराणे २० पर्वणि, तत्र ज्ञाने समुत्पन्ने 'ईदृक् त्रिमेखलं पीठं, तस्योपरि जिनाधिपः । त्रिलोकशिखरे सिद्धपरमेष्ठीव निर्वभा ॥१॥ विति २२ पर्वणि, 'देवोऽर्हन् प्रामुखो वा नियतिमनुसरन्नुत्तराशामुखो वा, | यामध्यास्ते स्म पुण्यां समवसृतिमहीं तां परीत्याध्यवात्सुः। प्रादक्षिण्येन धीन्द्रा १ घुयुवति २ गणिनी ३ नृस्त्रिय ४ खिषदेव्यो, ७ | देवाः १० सेन्द्राश्च माः ११ पशव १२ इति गणा द्वादशामी क्रमेण ॥१॥' तथा 'गत्वा क्षितेर्वियति पंचसहस्रदण्डान् , सोपानविंशतिसहस्रविराजमानान् । रेजे सभा धनदयक्षकृता यदीया, तस्मै नमत्रिभुवनप्रभवे जिनाय ॥१॥" न च सशरीरस्य केवलोत्पत्त्येकसमय एव तावद्गमनं सम्भाव्यत, नापि केवलादनु तावदृवं गच्छतीति, श्रेणिवैषम्यात्, अथ यथा २ घातिप्रकृतिक्षयस्तथा तथोवं गच्छतीति, गमनक्रियाविशिष्टानां तव मते ध्यानानंगीकारांत् , छायस्थ्येऽपि तदतिशयप्रसंगाच्च, एकीभावस्तोत्रेऽपि | यथा- 'पादन्यासादपि च पुनतो यात्रया ते त्रिलोकी, हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः।' समयसारवृत्तावपि “एवं | | मिथ्यादृष्टिरात्मनि रागादीन् कुर्वाणः स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके कायवक्षामनःकर्म कुर्वाणोऽनेकप्रकारकरणैः सचि
चाचित्तवस्तूनि निघ्नन् कर्मरजसा बध्यते, तस्य कतमो बन्धहेतुः, न तावत् स्वभावत एव कर्मयोग्यपुद्गलबहुलो लोकः, |सिद्धानामपि तत्रस्थानां तत्प्रसंगात, न कायवाङ्मनःकम्मे यथाख्यातसंयतानामपि तत्प्रसंगात, नानेकप्रकाराणि करणानि,
ACAMACEURUCHARDAR
॥१४२॥
AAAA
For Private and Personal Use Only