SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुक्तिप्रबोधे ॥१४॥ ASIANC3% भूता एव, अपि च-अविरुद्धमम्भोददृष्टान्ताद्, यथाऽन्दाकारपरिणतानां गमनमवस्थानं गर्जनमम्बुवर्ष च पुरुषप्रयत्नमन्तरेणापि केवलिदृश्यन्ते तथा केवलिनां स्थानादयो बुद्धिपूर्वका एव दृश्यन्ते, अतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि नश्चलकेवलिना क्रियाफलभूतबन्धसाधनानि न भवन्तीति तवृत्तिदेशः, अत्र स्थानादिचतुर्णा क्रियाविशेषाणां मोहपूर्वकत्वं निषिद्धं, नादिक्रिया बुद्धिपूर्वकत्वं साधित, अत एव आदिपुराणे- 'स्तुत्वेति मघवा देवं, चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य, व्यधात् प्रस्तावना- समुदाय | मिमाम् ॥१॥ निर्दूय मोहपृतनां, मुक्तिमार्गोपरोधिनीम् । तबोपदेष्टुं सन्मार्ग, कालोऽयं समुपस्थितः ।। २॥ इति प्रबुद्धतत्वस्य, स्वयंभर्तुर्जिगीषतः । पुनरुक्ततरा वाचः, प्रादुरासन् शतक्रतोः ॥३॥' अथ त्रिभुवनक्षोभी'त्यादिना बुद्धिपूर्व भगवदुत्थानं, अर्थताः क्रियाः प्रत्येकं व्याख्येयाः, तथा च यस्य स्थान न तस्यासनमिति चेत्, न, प्रत्येकव्याख्याने स्थानवतो विहारानुपपत्तेः, मेघहटान्तेऽपि गमनादीनां चतुणां क्रियाविशेषाणां समुदायरूपेणोपलम्भाच्च, यथासम्भवव्याख्याने तु विहारस्यापि पदोत्क्षेपेणैव | सम्भवः, तथा चोक्तिरपि श्रीभक्तामरस्तवे-'उन्निद्रहम०' अत्र पादयोः कर्तृत्वेन स्वतन्त्रत्वप्रतिपादनात् स्पष्टमेव पादोत्क्षेपणम् , अन्यथा कजरचनभक्तेर्देवानां वैयर्थ्य स्यात्, एतदनूवाच च जिनसेनो महापुराणे- 'ततोऽयमनुपानकः, पादचारी विवाहनः। कृतवान् पनगर्भेषु, चरणन्यासमहति ॥१॥' तथा 'अथ त्रिभुवनक्षोभितीर्थकृत् पुण्यसारथिः। भव्याजानुग्रहं कत्तुमुत्तस्थे जिन भानुमान् ॥१॥ प्रतस्थे भगवानित्थमनुयातः सुरासुरैः । आनिच्छापूर्विको वृत्तिमास्कन्दन् भानुमानिव ॥२॥ मृदुस्पर्शसुखाम्भो ४ ॥१४॥ जविन्यस्तपदपंकजः । शालिनीद्यादिसम्पन्नवसुधासूचितागमः ॥ ३॥" इति २५ पर्वणि, एवं च स्थानं उत्थानं चलनं निषीदनं च एकस्यैव प्रतीयमानं पदोत्क्षेपन्यासादिप्रयत्नं विना न सम्भवति इति सुधिया उत्रेयं, भावप्राभृतवृत्ती-"तीर्थकराः कमलोपरि ला पर For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy