________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४०॥
युक्तिप्रबोधे २ ईतो वाक् साक्षरैव श्रद्धेया । यदि च निरक्षरत्वमेव तर्हि समयसारवृत्ती सूरिसाम्येन वर्णनं कथमुवाचामृतचन्द्र:- 'कान्त्यैव स्नपयन्ति ये दश दिशो धाम्ना निरुन्धन्ति ये, धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात् किरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ॥ १ ॥ जह जीवो ण सरीरं तित्थयरायरियसंधुयं चैव ।' इति गाथाव्याख्याने; तदाह जिनसेनोऽप्यादिपुराणे चतुर्विंशतिपर्वणि, 'स्फुरद्गिरिगुहोद्भूतप्रतिश्रुध्ध्वनिसन्निभः । स्पष्ट निरगात् ध्वनिः स्वायंभुवान् मुखात् ॥ १ ॥ विवक्षामन्तरेणास्य, विविक्ताऽऽसीत् सरस्वती । महीयसामचिन्त्या हि, योगजाः शक्तिसम्पदः ॥ २ ॥ इति, ततः सिद्धो बादरकाययोगः, तस्माद्वत्रसंचालनादिना बादरवाग्योगोऽपि तेन ध्वस्तोऽनक्षरात्मकवाचः स्वीकार इति, तत एव नाभिप्रयत्नादिक्रिया समुदायवत्केवलिनां विहारक्रियाप्यसंख्यातसामयिकी शास्त्रोक्ता युक्ता, पूर्व काययोगस्ततः पदोत्क्षेपः ततः कमले पदन्यासस्ततोऽन्यपदोत्क्षेप इति, अथ कथमेतत् ?, अस्मन्नये तत्क्रियायास्तथा रीत्याऽनंगीकारात् भगवानर्द्दन् यथास्थितः प्राप्त केवलस्तथैव यावज्जीवमवतिष्ठते इति यदुक्तं प्राभृतवृत्तौ 'आहारासणनिदाजयं च काऊण जिणवरमरण ।' अस्य व्याख्या- शनैः २ आहारासननिद्राजयेन सर्वोऽप्याहारस्त्यक्तुं शक्यते, आसनं च सदाऽऽद्रियते, पद्मासन एव वर्षसहस्राणि स्थीयत इति चेत्, न, केवलिनः स्थाननिषद्याविहारधम्र्मोपदेशक्रियाणां एकस्मिन्नर्हति भवन्मतेऽपि सामस्त्येन कथनात्, यदवाचि प्रवचनसार सूत्रवृत्तावमृतचन्द्राचार्येण - 'ठाणनिसेज्जविहारा धम्मुवदेसो य णिययओ तेसिं । अरहंताणं काले मायाचारोग्य इत्थीणं ॥ १ ॥ यथा हि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यता सद्भावात् स्वभावभूत एव मायोपगुण्ठनागुण्ठितो व्यवहारः तथा केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानमासनं विहरणं धर्मदेशना च स्वभाव
For Private and Personal Use Only
केवलि
नवलनादिक्रिया समुदायः
॥१४०॥