________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१३९॥
तृतीयोऽपि, तावत्काल बादरकाययोगाद्यभावस्योत्स्त्रत्वात् , यदुक्तं गोमट्टसारे- 'सेलोसि संपतो निरुनिस्ससत्रासबो जीयो ।
सूत्रत्वात् । पदुक्त गामसार सलास सपना नानाHAMIL15 | केवलिनो कम्मरयविष्पमुक्को गययोगो केवली होइ ॥१॥' शीलानामष्टादशसहस्रसंख्यानां ऐश्यम्-ईश्वरत्वं स्वामित्वं सम्प्राप्तो निरूद्धनिः
वाणी शेषाश्रवः- परमसंवरसंपन्न इत्यर्थः, योगस्याश्रवत्वात्, अयोगकेवली सिद्ध एव, तस्यापि न्युपरतक्रियानिवृत्तिकरणचतुर्थशुक्लभ्यानसामर्थेनानुदयप्राप्तानामपि कर्मणां स्वस्थितिक्षयवशात् सविपाकनिर्जरी सम्भवतीति तद्वृत्तिः, तेन बादरकाययोमाभावादयोगत्वं शैलेशीकरण एव, तथा च चतुर्दशदिनाघयोगत्वं कल्पना, सल्लखनातपस एव तदंगीकारे संलेखनायाः प्राकवलाहारप्रसंगभयादेव, अत एव- 'मार्गशिरःकृष्णदशमीहस्तोत्तरमध्यमाश्रिते चन्द्रे । षष्ठेन त्वपराहेऽभक्तेन जिनः प्रवब्राज।।१।। ऋजुकूलायास्तीरे | सालद्रुमसंश्रिते शिलापट्टे । अपराह्ने षष्ठेन स्थितस्य खलु जृम्भिकाग्रामे ॥ २॥ वैशाखसितदशम्या हस्तोत्तरमृक्षमागते चन्द्रे ।
क्षपकश्रेण्यारूढस्योत्पनं केवलज्ञानम् ॥ ३॥ इत्यत्रै निर्वाणसूत्रेऽपि षष्ठपदं तपसः परिभाषकं शुभचन्द्रेणाप्यात बीरस्पेति, | एवं च त्रयोदशगुणस्थानकावधि औदारिकांगोपांगकर्मोदयसाचिव्येन बादरयोगसद्भावाद्विहारादिवदुपदेशेऽपि वक्रचालनादिना२ कर्मैकदेशगलनं निर्जरा द्वेधा-उदयोवीरणाभेदात्, तत्र कर्मविपाका उपयोद्भवा, परीषहजयादुदीरणोद्भवा, आद्या शुभानुबन्धा, द्वितीया
निरनुबन्धा, तपसा मुनीनामिति भावनासंग्रहे प्रन्थे । ३ अत एव क्वचित् योगध्यानस्यैव अनशनत्वेन भणनं, अशनपानखाद्यस्वाद्यचतुर्विधाहारनिवृत्तिरनशनं, तद् द्वेषा-अवधृतकालं षष्टादिषु, RERN अनवधृतकालमादेहोपरमात् इति भावनासंग्रहे।
For Private and Personal Use Only