________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsus Gyanmandir
उपकरणा
स्थापना
युक्तिप्रवाधा
॥१॥ शीतवातातपैर्दशैर्मशकैश्वापि खेदितः । मा सम्यक्त्वादिषु ध्यान, न सम्यग् संविधास्यति ॥ २ ॥ तस्य त्वग्रहणे यत् ॥४८॥ स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु॥३॥ न चैवं शरीरहेतुकमाहारादानं तद्धेतुकं पात्रादानं |
तद्धेतुकं पात्रबन्धादानं, तथा शुभध्वानाय कल्पकादानं तद्धेतुकं च परिजनस्वर्णरूप्यवाहनाद्यादानमपीत्यतिप्रसंग इति वाच्यम् , स्थविरकल्पिकानां जघन्वतोऽपि चतुर्दशोपकरणानां नैयत्येन परिगणनस्यैवोत्सर्गात् , अपवादपदेनापि तज्जातीयत्वावधारणेन यथासंयमनिर्वाहमेव यतिकल्प्यवस्तुविधानोपदेशाच्च। नाप्यष्टमः, जिताचेलपरीपहत्वं किं चेलाभावेनैव १ आहोश्चिदेषणाशुद्धतत्परिभोगेनापि २१, आद्यश्चेज्जितक्षुत्परीषहो मुनिरित्यत्रापि आहाराभावः, तथा च व्रतग्रहणकाल एवानशनं प्राप्तं, तच्च तवाप्यनभीष्टं, द्वितीये त्वस्मत्पथस्यैव सिद्धिः ८ । न नवमः, दंशमशकपरीषहं सोढुं समर्थानां कस्मिंश्चिनिशीथिनीसमये वस्त्रत्यागेन तत्सहनमनन्तरायमेव, न पुनर्दिवसे तत्यागो गोचराादिप्रविष्टस्य मुनेरुचितः, तदा तु नग्नता लोकरख्यापनायैव, न पुनः पारमार्थिकी, | तदुक्तम्- 'संस्तरारोहणकाले महावतमर्थयमानस्य आर्यस्य आचलक्यलिंगीवधाने-त्रिस्थानदोषयुक्तायाप्यापवादिकलिंगिने । महाब| तार्थिने दद्याल्लिंगमौत्सर्गिकं तदा ।। ३६ ॥ चर्मरहित १ अतिदीर्घ २ असकृदुत्थानशील ३ इति शिश्नदोषत्रयं, औत्सर्गिक लिंग नाग्न्यं । कौपीनेऽपि समूर्च्छत्वात् , नार्हत्यार्यो महानतम् । अपि भाक्तममूर्च्छत्वात् , साटकेऽप्यार्यिकाऽर्हति ॥ ३७ ॥ भाक्तंउपचारमहाव्रतमित्यर्थः । हीमान्महद्धिको यो वा मिथ्यात्वप्रायवान्धवः । सोऽविविक्त पदे नाग्न्यं, शस्तलिंगोऽपि नार्हति ॥ ३८ ॥ अपवादलिंगमिदं, स्त्रिया अपि लिंगविकल्पो, यथा “यदौत्सर्गिकमन्यद्वा, लिंगमुक्तं जिनैः स्त्रियाः । पुंवत्तदिष्यते मृत्युकाले स्वल्पकृतोपधेः ॥१॥" आशाधरश्रावकाचारे, यथा मन्यपि पिच्छिका दंशपरिषहे न प्रयुज्यते तथा क्सनमपि, यथायोग:
AHASKARKI
ता॥४८॥
For Private and Personal Use Only