SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org A युक्तिप्रबोधे जीवरक्षणाय लोकानुवृत्तिरक्षणाय च द्वयमप्युपयोजकं चात।न दशमः, वस्त्राभावे प्रवचनलाघवस्यैवाध्यक्षसिद्धत्वात्, अत एवापवा- उपकर दवेषो वसन्तकीर्तिना मंडपदुर्गे म्लेच्छादीनां ननदर्शने उपद्रवकरणं वीक्ष्य चर्यादिवेलायां तडीसादरादिकेन शरीरमाच्छाद्य ॥४९॥ णानादिनचर्यादिकं कृत्वा पुनस्तन्मुंचतीत्यादिरुपदिष्टः, तथा नृपादिवर्गोत्पन्नः परमवैराग्यवान् लिंगशुद्धिरहित उत्पन्नमेहनपुटदोषी स्थापना लज्जावान् वा शीताद्यसहिष्णुर्वा तथा करोति सोऽप्यपवादलिंगवेषः प्रोच्यत इति इति दर्शनप्राभूतवृत्ती, तथा श्रुतसागरसूरिकृततत्त्वार्थवृत्तौ नवमाध्याये आराधनाभगवतीमूत्रसम्मत्या यतीनामपवादपदे कम्बलशब्दवाच्यकोशेयादिपरिग्रहोऽप्युक्तः १० नाप्येकादशो, जिनानुकारस्यानौचित्यात्, यतः तीर्थपाः सर्वेऽपि निरुपमधृतिसंहनना अनन्तवीर्यभाजनं छाबस्थ्येऽपि चतुर्तानिनोऽतिशयसम्पन्ना अच्छिद्रपाणयो जितसकलपरिपहास्तेषामनुकारः कुतोऽस्मदादिसामान्यजनेन कर्तुं शक्यः?, सवेथा वेषम्यात्, अन्यथा सूत्राध्ययनपुनःपुनर्लोचकरणपिच्छिकाकमण्डलुधरणचैत्यवासनीहारधर्मोपदेशशिष्यप्रवाजनादेरकरणं स्यात्, छायस्थ्ये भगवतस्तदभावात्, एतेन यादृशो गुरुस्तादृशः शिष्यः ततो वयं जिनशिष्यास्ततो नग्नाः पाणिभोजिन एकत्र गृहे भोजनकारिण इत्यहंकारो निरस्तः, तथा सत्यमुकस्य वयं शिष्या अस्माकमयं गुरुरित्यपि व्यवहारतो निषेध्यं स्यात्, एवं चान्यत्रानुकारेऽसति वखत्याग एवानुकरणीय इत्यभिनिवेशमात्रं । किंच-अर्हतामतिशयपात्रत्वान्नाग्न्ये तावद् दृश्यत्वेपि न कस्यचिद्रागद्वेषोत्पादो, | भवतां नान्ये तु स्त्रीणां रागोऽन्येषां द्वेषः प्रत्यक्ष एव, अत एवोत्प्रेक्ष्यते भवद्दशने 'न स्त्रीणां मोक्ष' इति, किंच| भवतां शाखेऽपि जिनाननुकार एवोक्तः, यदाह भावसंग्रहकार:-"संहणणस्स गुणेण य दुस्समकालस्स नह पभावण । IE॥४९॥ पुरणयरगामवासी विरकप्पट्ठिया जाया ॥ १॥ उवयरणं तं गहियं जेण ण भंगो हबइ चरियस्स । गहियं पुत्थयदाणं ४ - %%AE%EA%AScore% For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy