SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे । जोग्गं जं जस्स तस्सेव ॥ २ ॥" ११ । नापि द्वादशो, जिनकल्पिकानामपि शक्त्यपेक्षयोपकरणोक्तः, तदुक्तम्-"जिण-181 उपकर कप्पियवज्जोऽविह ण सो हवउ सव्वकालमेगतो । उवगरणमाणमेयं पुरिसावेक्खाइ बहुभेयं ।।२।।” अस्तु वा तेपामुपकरणाभावः, णानां ॥५०॥ तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तद्भावो, न पुनर्यस्य कस्यचित् , यद्वाचकेनाप्यूचे--“य एतान् वर्जयेदोषान् , धर्मो- स्थापना पकरणादृते । तस्य त्वग्रहणं युक्तं, यः स्याज्जिन इव प्रभुः ॥ १॥" न चैतदनुकारगन्धोऽपि कर्तुं शक्यो, यतस्ते ये पात्रविषयलब्धिमन्तस्तेषां माइज्ज घडसहस्सा अहवा मायंति सायरा सच्चे । एयारिसलद्धीओ सो पाणिपडिग्गहो होई ॥१॥' इति पात्रं विना न संयमव्याघातः, भवतां तु तथाभावः स्पष्ट एव, यदुवाच वाचकः-- भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥१॥' ये तु वस्त्रविषयकलब्धिमन्तः शीतादिसहना येषां नाग्न्यं न दृश्यते पात्रादि विभ्रति, न बासो, ये तु लब्धिद्वयवन्तस्ते पात्र वखं च न विभ्रति, ततः कथंकारं तदनुकारः श्रद्धेयः ?, तदाचरणस्य त्वन्मतेऽपि व्यवच्छेदात् , यदभाणि भावसंग्रहकृता--'दुविहो जिणेहिं कहिओ जिणकप्पो तह य थविरकप्पो य । सो जिणकप्पो कहिओ उत्तमसंहणणधारिस्स ॥१॥' तत एवाधुनिकानां वस्त्राभावे शीतातपवारिप्रभृत्युपद्रवभिया द्रुतं गमनागमनयोर्नेर्यासमितिः, पात्राभावे संसक्तसक्तुदध्यादिगलनादिभयादनीक्षितत्वरितभोजने एकगृह एव भोजने च नैपणासमितिलोकसिद्धव, मात्रकाभावे ॥५०॥ केवलभूमौ प्रश्रवणसिंघानादि कुर्वतां वर्षाकाले विशेषतो जन्तूपघातने न परिष्ठापनिका समितिः, धर्माविरोधिनां परानुपरोधिनां द्रव्याणां ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्तनमादाननिक्षेपणा समितिः' भावनासंग्रहे, तेन आदाननि| क्षेपणासमितिस्तु वस्त्रपात्रादिसद्भाव एवेति, यदुक्तं चरणप्राभृतवृत्तौ--'यकिश्चिद्वस्तु निक्षिप्यते ध्रियते तन प्रतिलिख्य ध्रियते PARENESSOSIA-%ette ARUARCORRECR For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy