SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुक्ति युक्तिप्रबोधे ॥१२५॥ RUAROSAROKA वीर्यश्रावो दुर्वारः स्यात् , परमौदारिकचर्चस्त्वनन्तरमेव वक्ष्यते, केवली सिद्ध इत्यादिव्यपदेशास्तु जीवापेक्षयैवान्यथा खियाः संझिनीतिव्यपदेशोऽपि स्यात् , नृपमातृप्रभृतै त्यैः पुंस्त्वेनापि व्यपदेश्यमानत्वाद् यत्किंचिदेतत् , अनुभवस्तु केवलोऽनुकूलतर्क विनाप्रमाणमेव, यदाह न्यायकुसुमांजलिकारः- "आर्ष धर्मोपदेशं च, वेदशास्राविरोधिना । यस्तकेंणानुसंधत्ते, स धर्म वेद नेतर ॥१॥ इति, ब्रह्मचर्यरक्षा तु कामं कामिनां कामचेष्टादिदर्शनवत् पुरुषैस्तुल्यैव स्त्रिया इति सर्व सुस्थं, तथा च प्रयोगा:| विवादापनाः स्त्रियः तद्भवे मुक्तियोग्याः, विशिष्टाणुव्रतितपश्चरणयोग्यत्वाद्, यदेवं तदेवं, यथा पुरुषः सम्प्रतिपनो, यत्रैवं तत्रैवं, | यथा देवादि, वखाद्युपकरणं साधूनां न परिग्रहः, संयमोपग्राहित्वात् , कमण्डलुपिच्छिकादिवत् शरीराहारादिवत् ॥ पक्षं द्विजिह्वाभरणस्य मन्दप्रभेन्दुदुष्टस्य दिगम्बरस्य । जित्वा खिया निवृतिहतुवेदी, देदीप्यते श्रीजिनधर्मभूपः ॥ १॥ सप्तम्यां भुवि नो गतिः परिणतिः प्रायो न शस्त्राहवे, नो विष्णुप्रतिविष्णुपातककथा यस्या न देशव्यथा । शीलात् पुण्यतनार्जनोसुंदुतनोः तस्याप्रशस्याशयः, कः सिद्धि प्रतिपद्यते न निपुणस्तत् कर्मणां लाघवात् ॥ २॥ अर्हज्जन्ममहे महेन्द्रमहिता लोकंपृगर्या गुणैस्तारुण्येऽपि मनाग् न जिमगमनाः कारुण्यपुण्याश्रयः । यस्या अस्य मतिप्रसन्नमतुलां राज्ञः श्रियं नन्दयत्यानन्दाय महोदयाय न कथं रामाभिरामा ह्यसौ ? ॥२॥ यशोऽम्भोविस्तारे परिणमति शुक्लाम्बरमतिर्नृणां येषां तेषामियममृतरम्या वचनिका। घनोल्लासा नूनं भवतु यदिवाऽऽशाम्बरधियां, पिधानात् श्रद्धानं दिशतु सुदृशां निवृतिकरम् ।।३।। - इति श्रीयुक्तिप्रबोधनाटकस्वोपज्ञव्याख्यायां महो० श्रीमेघविजयगणिकृतायां स्त्रीमुक्तियुक्तिसन्दर्भः ॥ RECTRESERef% ॥१२५॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy