________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥१२६॥
-STAGREAKIRok
अथ 'कवलाहारश्च न केवलधरस्ये' त्युपन्यस्यते, तत्र तावत्परेषामयमाशयः-केवली भगवान् सर्वज्ञो निःस्पृहो निर्मोहः स कलाहारपुजीभूतभक्तस्य कवलान् करोति कृत्वा आदत्ते आदाय वक्त्रं प्रसारयति प्रसार्य निक्षिपती' ति क्रियासमुदायस्त्वसम्भाव्य एव, ममत्वस्य स्पष्टमेव निष्टयमानत्वात्, अस्मदादिवदिति न.तत्र विवादः सादरो, यतोऽसौ शरीरपुष्टयर्थ वा शरीरस्थित्यर्थ वा| ज्ञानसंयमध्यानादिगुणसिद्धयर्थ वा असद्वद्योदयजन्यक्षुत्प्रतिघातार्थं वा कबलानाहरेत् ?, नायः, शरीरे ममत्वाभावात् । न द्वितीयः तस्मिन्ननन्तबलवति कवलाहारवलेन शरीरस्थितावनन्तबलस्याकिश्चित्करत्वप्रसङ्गात्, अनन्तबलत्वं मेरुकम्पादिना तव नयेऽपि । न तृतीयो भगवतो ज्ञानादिगुणानां सिद्धत्वेन कृतकृत्यत्वात् । न तुर्यः भास्वत्प्रभाप्रसरे प्रदीपप्रभावत् पयःसमुद्रे विषकणिकावत् 12 | शर्कराराशौ निम्बकणिकावत् अनन्तसāद्योदयेऽसद्वेद्योदयस्याकिंचित्करत्वात, एतच्च तत्त्वतो विपरीताविपरीतैः सितपटैराप प्रति-18 पत्रमेव, कथमन्यथा श्रीवीरस्य केवलोत्पत्यनन्तरं षण्मासावधिजातस्य रक्तातीसारस्य आश्चर्यत्वेन स्वीकारः, तदागमेऽपि श्रीआवश्यकनियुक्ती "अस्सायमाझ्याओ जावि य असुहा हवंति पयडीओ। निंबरसलबुब्व पए न हुंति ता असुभया तस्स ॥१॥". इतिवचनात्, अयमेवाशयस्तत्त्वार्थवृत्ती तन्मतकृतायां, अत एवाहुर्जिनसेनाः "न भुक्तिः क्षीणमोहस्य, तवानन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः, कवलाहारभुम् भवेत् ॥११॥ असवद्योदयाद् भुक्तिं, त्वयि यो योजयेदधीः। मोहानिलप्रतीकारे, तस्यान्वष्यं जरघृतम् ॥ २॥ असद्वेचविष घातिविध्वंसध्वस्तशक्तिकम् । त्वय्यकिंचित्करं मन्त्रशक्त्येवापबलं विपम् ॥ ३ ॥ असद्वेद्योदयो
॥१२६॥ घातिसहकारिव्यपायतः। त्वय्यकिंचित्करो नाथ!, सामग्या हि फलोदयः ॥४॥" इति महापुराणे, एवमेव गुणस्थानक्रमारोहे|ऽपि "एवं च.क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः। पंचाशीतिजेरद्वस्त्रप्रायाः शेषाः सयोगिनि ॥१॥" एतद्व्याख्या यथा-पंचा
AASEASEA*
For Private and Personal Use Only