________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीमुक्तिसिद्धिः
युक्तिप्रबोधे
13 प्रवचनसारोद्धारवचनात् स्त्रीणामसंहर्तुं योग्यत्वेन विशिष्टशीलदानतपःसु दायस्य दृश्यमानत्वात्, प्रत्युत पुरुषेषु तथाविधतदमा॥१२॥
वान्मोक्षाभावप्रसंगाच्च । नापि तुर्यः, आहारकशरीरजिनादिलब्धिधनायोग्यत्वेऽपि दिगम्बरनये द्रव्यपुरुषभावस्त्रीरूपे जीवे मोक्षयोग्यत्वात् , एवं संग्रामादिकरणासामर्थेऽपि वाच्यं, वादादिलब्धिराहित्यं पुरुषाणां स्मारणाद्यकर्तृत्वं अल्पश्रुतत्वं मापतुपादिभिव्यभिचारग्रस्तं, अमहार्द्धिकत्वं चासिद्धं, नृपमातपुत्र्यादीनां महर्द्धिकत्वप्रसिद्धः, न चैतत्परायत्तमिति न महर्दिकत्वमिति वाच्यं, सामान्यनृपैयभिचरितत्वात् , मायादिप्रकर्षवत्वं चरमशरीरिनारदादिभिर्व्यभिचारि, अनुपस्थाप्यतापारांचितकशून्यत्वमपि न किंचित् , विशुद्ध्युपदेशस्य शास्त्रे योग्यतापेक्षत्वात् , यदुक्तं धर्मशास्त्रे- 'संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्ने । रोगचिकित्साविधिरिव कस्यापि कथंचिदुपकारी ॥१॥ यत्तु नव्यैर्विकल्पितं संसारस्वरूपत्वं कुत्रापि स्वीकर्णयोरिव पुरुषकर्णयोरपि तदा कुण्डलपरिधानाद्रन्ध्रोपपत्तेः समः समाधिः, न च पुरुषाणां तथात्वं कुत इति ध्येयं, यदुक्तं महापुराणे श्रीजिनसेनेननाम्ना विद्युत्प्रभे यस्य, रुचिरे मणिकुण्डले । जित्वा ये वैद्युतीं दीप्ति, रुरुचाते स्फुरत्विपी ॥१॥ इति भरतवर्णने, स्तनाकारस्तु कुब्जशरीरिणो मांसलशरीरिणो मोक्षवन्न दोषाय, आत्मप्रदेशानां तथाऽनवस्थानात्, एवमवाच्याकारोऽपि न तत्र, पुरुषस्यापि तदाकारप्रसक्तेः, न च सोऽप्यस्त्वितिवाच्यं, 'जीवमणिद्दिट्ठसंठाण' मिति प्रवचनसारवचनात् , न च पुरुषाकारः सिद्ध इत्यभिधानात्तसिद्धिः, तत्र तिर्यगाद्याकारनिषेधात् , अत एवोक्तं द्रव्यसंग्रहवृत्ती- छायाप्रतिमावत् पुरुषाकारो, न च छायायामवाच्याकारोऽस्ति, याऽपि लोकजुगुप्सा सापि दुःस्वरदुर्विहायोगतिहुण्डकुब्जसंस्थानितावन्न दोषाय, तीर्थकराणां सुभगत्वातिशयात् परेषां केवलिनां श्यामादिद्रव्यलेश्यावन्न कैवल्यबाधकता, रुधिरश्रावस्तु वेदोद्रेकजन्योऽसम्भाव्य एव, तदभावाद्, अन्यथा पुरुषस्यापि
ॐॐॐॐॐ
॥३२॥
For Private and Personal Use Only