SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः युक्तिप्रबोधे 13 प्रवचनसारोद्धारवचनात् स्त्रीणामसंहर्तुं योग्यत्वेन विशिष्टशीलदानतपःसु दायस्य दृश्यमानत्वात्, प्रत्युत पुरुषेषु तथाविधतदमा॥१२॥ वान्मोक्षाभावप्रसंगाच्च । नापि तुर्यः, आहारकशरीरजिनादिलब्धिधनायोग्यत्वेऽपि दिगम्बरनये द्रव्यपुरुषभावस्त्रीरूपे जीवे मोक्षयोग्यत्वात् , एवं संग्रामादिकरणासामर्थेऽपि वाच्यं, वादादिलब्धिराहित्यं पुरुषाणां स्मारणाद्यकर्तृत्वं अल्पश्रुतत्वं मापतुपादिभिव्यभिचारग्रस्तं, अमहार्द्धिकत्वं चासिद्धं, नृपमातपुत्र्यादीनां महर्द्धिकत्वप्रसिद्धः, न चैतत्परायत्तमिति न महर्दिकत्वमिति वाच्यं, सामान्यनृपैयभिचरितत्वात् , मायादिप्रकर्षवत्वं चरमशरीरिनारदादिभिर्व्यभिचारि, अनुपस्थाप्यतापारांचितकशून्यत्वमपि न किंचित् , विशुद्ध्युपदेशस्य शास्त्रे योग्यतापेक्षत्वात् , यदुक्तं धर्मशास्त्रे- 'संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्ने । रोगचिकित्साविधिरिव कस्यापि कथंचिदुपकारी ॥१॥ यत्तु नव्यैर्विकल्पितं संसारस्वरूपत्वं कुत्रापि स्वीकर्णयोरिव पुरुषकर्णयोरपि तदा कुण्डलपरिधानाद्रन्ध्रोपपत्तेः समः समाधिः, न च पुरुषाणां तथात्वं कुत इति ध्येयं, यदुक्तं महापुराणे श्रीजिनसेनेननाम्ना विद्युत्प्रभे यस्य, रुचिरे मणिकुण्डले । जित्वा ये वैद्युतीं दीप्ति, रुरुचाते स्फुरत्विपी ॥१॥ इति भरतवर्णने, स्तनाकारस्तु कुब्जशरीरिणो मांसलशरीरिणो मोक्षवन्न दोषाय, आत्मप्रदेशानां तथाऽनवस्थानात्, एवमवाच्याकारोऽपि न तत्र, पुरुषस्यापि तदाकारप्रसक्तेः, न च सोऽप्यस्त्वितिवाच्यं, 'जीवमणिद्दिट्ठसंठाण' मिति प्रवचनसारवचनात् , न च पुरुषाकारः सिद्ध इत्यभिधानात्तसिद्धिः, तत्र तिर्यगाद्याकारनिषेधात् , अत एवोक्तं द्रव्यसंग्रहवृत्ती- छायाप्रतिमावत् पुरुषाकारो, न च छायायामवाच्याकारोऽस्ति, याऽपि लोकजुगुप्सा सापि दुःस्वरदुर्विहायोगतिहुण्डकुब्जसंस्थानितावन्न दोषाय, तीर्थकराणां सुभगत्वातिशयात् परेषां केवलिनां श्यामादिद्रव्यलेश्यावन्न कैवल्यबाधकता, रुधिरश्रावस्तु वेदोद्रेकजन्योऽसम्भाव्य एव, तदभावाद्, अन्यथा पुरुषस्यापि ॐॐॐॐॐ ॥३२॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy