________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे है कानां, चतुर्थ पुनर्लिंगदर्शनं नास्तीत्यर्थः, इति दर्शनप्राभृतसूत्रे प्रोक्तं तृतीयं लिंगमपलप्यते इति चेत्, न, तृतीयलिंगस्य
दाखीमुक्तिप्रथमान्तर्भावात् चतुर्थस्य द्वितीयेऽन्तर्भावात्, न च चतुर्थ नास्त्येवेत्येकान्तः श्रेयान् , प्रोक्तं भावप्राभृतसूत्रे- 'सेवहि चउविह॥१२३॥ |लिंग अभितरलिंगसुद्धिमावण्णो । बाहिरलिंगमकज्ज होइ फुडं भावरहियाणं ॥ ९२ ॥ महाव्रतं देशव्रतं आयोव्रतं गृहस्थवतं
सिद्धि चेति चतुर्विध मिति तद्वृत्तिः, अत एत समयसारवृत्त्यायुक्त्या लिंगद्वैविध्यमेव समार्थतं प्राक् । स्त्रीदेहस्य महत्पापमिथ्यात्वसहायजनितत्वान्न मुक्तिसाधनयोग्यतत्यत्रापि हुण्डसंस्थानिभिर्व्यभिचारः, तच्छरीरस्य तथात्वेऽपि केवलप्राप्तियोग्यत्वात् , इतरथा सयोगिनि षसंस्थानोदयो दुर्घटः स्यात् इति प्रागेवोक्तम् , एवमसिद्धिरपि, यावन्मात्रनिर्माणकर्मणः पुण्येनैव जन्यत्वात्, स्त्रीवेदस्य तु भावरूपस्य पापजन्यत्वं तथा पुंवेदस्यापीति यत्किंचिदेतत्, स्त्रीणां द्रव्यतोऽप्यसामर्थ्य सर्वपुरुषापेक्षया यत्किंचित्पुरुषापेक्षया वा?, आधे स्त्रीरत्नादीनां शेषपुरुषेभ्यो बलवच्चस्यागमसिद्धत्वाद्, द्वितीयेऽपि पुरुषाणां यत्किंचित्पुरुषेभ्योऽप्यसामात्र मोक्षाभावसाधकं. यदप्युच्यतेऽसामर्थ्य तत् किं संहननाभावात् धैर्याभावात् धर्मदा भावाद्वा जिनादिलब्धिधनायोग्यत्वाद्वा?, नाधः, स्त्रीणां प्रथमसंहननसद्भावात, 'संघयण पुण पढम' मिति आवश्यकनियुक्तिप्रवचनात् प्रतिवाद्यसिद्धेः। न द्वितीयो, वह्नि-1 प्ररेशादौ धैर्यस्य प्रत्यक्षलक्ष्यत्वात्, स्थामरूपबलस्य तु नात्र प्रयोजनं, पंगुवामनात्यन्तरोगिणां तद्भावेऽपि मोक्षयोग्यताया अविरोधात्, न चैषामपि माऽस्तु मोक्षयोग्यतेत्यपि चिन्त्यं, नियामकाभावात्, हीनांगोपांगत्वं तु नात्र नियामकं, कुब्जवामनादिसंस्थानवतां मोक्षोपपत्तेः, विवादापन्नाः पुरुषास्तद्भवे मुक्तियोग्याः सत्कुलत्वात् सम्प्रतिपनवदिति प्रयोगाच्च, एतेन बोधप्राभृत
४ ॥१२३॥ टीकायां- 'यत्कुरूपिणो हीनाधिकांगस्य कुष्ठादिरोगिणः प्रव्रज्या न भवति' इति तम्भिरस्तं । न तृतीयः, 'समणीमवगयवेय' मित्यादि
STAGECitSSCREECASH
45CLOCA%EK
For Private and Personal Use Only