SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥८५॥ %AA%ER तद्विनाशलक्षणहिंसाभावश्च तत् कथं महाव्रतानि, यदवदत् कुन्दकुन्दः सूत्रप्राभृते-'लिंगम्मि य इत्थीणं थर्णतरे णाहिकच्छ- दिखीमुक्तिदेसेसु । भणिओ सुहुमो काओ तासि कह होइ पञ्चज्जा ? ॥१॥ ननु याद प्रवज्या न भवति तहि कथं पंच महाव्रतानि सिद्धिः दीयन्ते ?, सत्यं, सद्ज्ञातिज्ञाननाथ महाव्रतान्युपर्यन्ते, स्थापनान्यासः क्रियत इत्यर्थः, उपचारबीजं तु पिच्छिकाकमण्डलुप्रभृति,नेरुपाधिः, अत एव तन्महाव्रतसाध्यमहमिन्द्रादिपदवीप्राप्तिः फलं स्त्रीभवे नास्ति, यदि च महावतं स्यात्तदा तत्प्राप्तिरापि स्यादिति विपक्षे बाधकस्तर्कः, किंच-महाव्रते वालाग्रकोटिमात्रस्यापि परिग्रहस्य त्यागः, खीणां तु वस्त्रपरिधानस्यावश्यकत्त्वेनैव तदभावः सुसाधः, तत एव मरुदेवीद्रुपदात्मजाप्रभृतयः स्त्रियः स्वर्ग गता नतु मोक्षामिति, स्त्रीणां मुक्तत्वे तद्रूपेण मूर्तेः पूज्यत्वा| पत्तेः पुरुषाकारमूर्तियत् , एतेन स्त्रीणां नाग्न्ये लोकजुगुप्सा बोधिनाशब्रह्मचर्यव्याघातशासनानन्दादिबहुदोषानुषंगात् ववधारणमेवोचितमहतोपदिष्ट, तस्मिन् सति यूकालिक्षादयस्वीन्द्रिया जीवा उत्पद्यन्ते, तेषां वस्त्रक्षालनेऽन्यत्र प्रक्षेपे वा प्रतिपदं प्राणातिपातान स्त्रीषु तात्त्विकं महाबतित्वमित्यायातं, तथैव श्वेतवासोभिक्षुणामपीति लाभमिच्छतो मूलक्षतिः, स्त्रीणामायिकाणां वन्दने मुनिना समाधिकर्मक्षयोऽस्तु इति वाच्यं, न पुनमुनिवन्दनाव्यवहारः, यदि स्त्रीणां महाव्रताभ्युपगमस्तत्कथं साधुसाध्वीनां मिथी | न यथापयोयं वन्दनाव्यवहारो, भवन्मतेऽपि तनिषेधात्, यदुक्तमुपदेशमालायाम्-'वरिससयदिक्खियाए अज्जाए अज्जदिविखओ साहू । अभिगमणवंदननमंसणेण विणएण सो पुज्जो ॥१॥ एतेन सिताम्बरैरजितादितीर्थेऽनियतवाद्युपेत (वस्त्रोधारित्वे साधूनां सचेलत्वं प्रथमान्तिमजिनसाधूनां श्वेतमानायुपेतवस्त्रधारित्वेऽप्यचेकत्वं प्रतिपनं तत्प्रत्याख्यातं, महाव्रतवैचित्र्यासम्भवात्, तदाऽऽगमेऽपि 'आचेलक्कुद्देसिय' इत्यादिसाध्वाचारगाथायां नाग्न्यस्यैवोक्तेः, यत्तूपचारसमर्थनं तदपि न युक्तं, उपचारस्य तत्त्व-13॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy