________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रवाधणोपुरिसणोणपुंसगो बंधइ ? गोयमा ! णो इत्थी बंधति, णो पुरिसो बंधति, जाव णो णपुंसगो बंधति, पुवपडिवण्णएखीमुक्तिला पडुच्च अवगयवेदा बंधति, पडिवज्जमाणए पडुच्च अवगयवेदे वा अवगयवेदा वा बंधति, जइ भंते ! अवगयवेदो
सिद्धिः ॥८४॥
वा अवगयवेदा वा बंधति ते भंते ! इत्थीपच्छाकडो बंधति पुरिसपच्छाकडो बंधति णपुंसगपच्छाकडो बंधति जाव एते छब्बीसा भंगा जाव उदाहु इत्थीपच्छाकडा य पुरिसपच्छाकडा य णपुंसगपच्छाकडा य बंधति ?, गोयमा! इत्थीपच्छाकडोवि बंधति, पुरिसपच्छाकडोवि बंधति णपुंसगपच्छाकडोवि बंधति, जाव छव्वीसं भंगा, अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य णपुंसगपच्छाकडा य बंधती"ति । अस्तु वैतद्भावतः स्त्रियां समानं, परं द्रव्यतः स्त्रियां अशुचित्वं प्रत्यक्षलक्ष्यं मासे मांसे रुधिरावात् , अत एवोक्तं सूत्रप्राभूते कुन्दकुन्दाचार्येण-'चित्ता सोहि ण तेसिं ढिल्लं भावं तहा सहावेणं । विज्जइ मासा तेर्सि इत्थीसुण संकया झाणं ॥ १ ॥' अन्यत्रापि-'श्रवन्मूत्रक्लिन्न करिवरकरस्पद्धिं जघनं, अहो निन्धं रूपं कविजनविशेषैर्गुरुकृतम्' एवं त्रपाबाहुल्यमपि, यदुक्तं कर्मकाण्डे–'छादयति सयं दोसेण यदो छादयति परंपि दोसेण । छादणसीला जम्हा तम्हा सा वणिया इत्थी ॥१॥' अन्यत्रापि "दुरितघनवनाली शोककासारपाली, भवकमलमराली पापतोयप्रणाली । विकटकपटपेटी मोहभूपालचेटी विषयविषभुजंगी दुःखसारा कृशाङ्गी ॥१॥ एवं च स्थितं स्वभावतो मायाप्राधान्यं तर्हि तासां कथं (चारित्र) स्वभावस्य शकैरपि । अपराकार्यत्वात् , तद्विना कुतस्तरां केवलं कुतस्तमां सिद्धिः, यदपि द्रव्यचारित्रं विना गृहिलिंगिपरलिंगिनां मुक्तिः सितपटैः प्रतिपमा सापि भावचारित्रपूर्विका, खियास्तु तदेव दुर्लभमिति न तज्जन्यादृषकता, अपिच-स्त्रीणां योनौ ताग्नित्यरुधिर-&॥४॥ श्रावयोगेनानेकेषां जीवानासुद्भवस्त्वागमे श्रूयतेऽन्यत्रापि स्तनादौ च, तर्हि तासां च तज्जनितकण्डूत्या न कदापि मैथुनविरतिः
AASARANAS
For Private and Personal Use Only