________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रवोप ॥१८॥
जल्पानां समाधान
SAGAR
अतीतानागतमालम्ब्य संख्याकभागमात्र, पूर्वोत्तरान् जानातीत्यर्थः, कालशब्देन पर्यायग्रहणं कुतः १, व्यवहारकालस्य द्रव्यवर्तिपर्यायस्वरूपं विहायान्यस्वरूपाभावात्" इति वासुपूज्यनमस्काराधिकारे, द्वितीयः कालस्तु अर्द्धतृतीयद्वीपद्विसमुद्रवी अनन्तसमयरूपः, सूर्यक्रियाव्यंग्यो वर्तनाद्यन्यद्रव्यपरिणतिनिरपेक्षश्च, यदुक्तमुत्तराध्ययनवृत्तौ "सूरकिरियाविसिट्ठो गोदोहाइकिरियासु । | निरवेक्खो । अद्धा कालो भन्नइ समयक्खित्तम्मि समय ॥१॥ ति,' अयमेवार्थः पुनर्गोमट्टसारसूत्रवृत्ती- 'ववहारो, पुण कालो मणुस्सखिचम्मि जाण दव्यो हु । जोइसियाणं चारे ववहारा खलु समाणोत्ति ॥ ५६४ ॥' वर्तमानकालः खल्वेकसमयः सर्वजीवराशितः सर्वपुद्गलराशितोऽनन्तगुणः काल इति व्यपदेशो मुख्यकालस्य सद्भावप्ररूपकः, स मुख्यो नित्यः कालः, अपरो व्यवहारकालः उत्पनप्रध्वंसीति, एतेन द्रव्यकालो मनुष्यक्षेत्र एव, व्यवहियते इति व्यवहारस्तद्धेतुत्वात् व्यवहारोऽत्र, ज्योतिष्काणां चारे खलुनिश्चये समानः घटिकादिमानयुक्त इति श्वेताम्बरनयव्यवस्थाप्यः कालो द्रढीयानित्यावेदितम् , एतदेवानुवाच वाचकस्तत्वार्थे १ 'अद्धेति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपद्विसमुद्रान्तर्वर्ती बद्धाकाल: समयादिलक्षणः इत्यावश्यकवृत्तौ। . २ ववहारो य वियप्पो भेदो तह पज्जोत्ति एयहो ॥ ववहारावट्ठाणा ठिई उ ववहारकालो उ ॥ ५५९ ।। गोमट्टसारे। ३ यदुक्तमावश्यकनियुक्ती- चेयणमचेयणस्स व दब्बस्स ठिई उ जा चउवियप्पा । सो होइ दव्वकालो अहवा दवियं तु तं चेव ॥१॥ व्याख्या- चेतनाचेतनस्य देवस्कन्धादेव्यस्य स्थान स्थिति सादिसान्तादिचतुर्विकल्पा सा स्थितिव्यक्षेत्रस्य कालो द्रव्यकालः, तस्य तत्पर्यायत्वात् ; अथवा द्रव्यं तदेव कालः द्रव्यकाल इति, द्विविधः कालः ।
SARSA
For Private and Personal Use Only