________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥५८॥
भूषण
1-*-ORI-CRACTROCKSON
तद्गुरुर्व विवान्, उपकरणारित्वात्तयोरिति भावः । न च मूछा विना तद्धारकस्य न मुनित्वप्रतिपात इत्याशक, उपकरणस्याव- जिनश्यमूर्छाजनकत्वात्, यदाह प्रवचनसारे अमृतचन्द्रसूरिः "किह तम्मि नत्थि मुच्छा आरंभो वा असंजमो तस्स ? । तह पर
बिम्बानां दव्वम्मि रओ कहमप्पाणं पसाधयइ ? ॥१॥ उपधिसद्भावे हि ममत्वलक्षणाया मूर्छायास्तद्विषयकर्मप्रक्रमपरिणामलक्षणस्यार
माल्यादिम्भस्य शुद्धात्मरूपहिंसनपरिणामलक्षणस्यासंयमस्य चावश्यंभावित्वात, तथोपधिद्वितीयस्य परद्रव्यरतत्वेन शुद्धात्मद्रव्यप्रसाधक-13
निषेधः त्वाभावाच्च एकान्तिकान्तरंगच्छेदत्वमुपधेरवायत एव, इदमत्र तात्पर्यम्-एवंविधत्वमुपधेरवधार्य सर्वथा संन्यस्तव्य" इति तवृत्तिः, तेषामिति कथनादाणारसीयानामेव, न पुनरन्येषां दिगम्बराणामपि “किह तम्मी' ति गाथोक्तस्य तन्मतेऽप्यौत्सर्गिकत्वात् केवलोत्सर्गप्रामाण्ये मिथ्यात्वाच्च, तत एव 'अप्पडिकुटुं उवहि'मित्यादिना प्रागेव सविस्तरं निरस्तस्तदभिप्राय इति गाथार्थः
अथ प्राचीनेन सममेकीभूय भूयोऽपि बाणारसीयः प्रविशतिजिणपडिमाणं भूसणमल्लारुहणाइ अंगपरियरणं । बाणारासिओ वारइ दिगम्बरस्सागमाणाए ॥२०॥ जिनप्रतिमानां भूषणमाल्यारोहणादि अंगप्रतिचरणम् । बाणारसीयो वारयति दिगम्बरस्यागमाज्ञया ॥२०॥
जिनप्रतिमानां भूषणाद्यङ्गपूजा न कार्या, भगवतो निरञ्जनस्य वीतरागस्य मूर्तेः सरागत्वाभिव्यञ्जनेन परिधापनिकादेरनौचित्यात्, तथाहि-परिधापनिकानाम जिनमूर्तिसन्निहिता वस्त्राभरणपूजा, सा हि तत्प्रेक्षकभविकशुभध्यानहेतुत्वं वा १ भगवतः
॥५८॥ सचेलत्वं वा २ भक्तिमात्रत्वं वा ३ अवस्थाविशेषत्वं वा ४ शोभाकारित्वं वा ५ आगमोक्तत्वं ६ वाऽऽस्थाय क्रियते ?, नायः,
COMADIRECRUCICIAL
For Private and Personal Use Only