SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARRC युक्तिप्रबोधे । शुभध्यानस्य हि कारणं वीतरागप्रतिमादिबहिर्द्रव्यालम्बनेन चित्तस्य स्थिरचन्धनं, तच्च परिधापनिकाकरणे दुर्लभं, वीतरागस्य , जिन DI हि प्रतिमा निष्परिग्रहव वीतरागत्वं सूचयन्ती भविनां वीतरागदशारूपं शुभध्यानमुत्पादयति, यथा हि सरागस्य स्त्रीप्रभूतेःप्रतिमाबिम्बाना ॥५९॥ सपरिग्रहैव सरागतां द्योतयन्ती जनानां सरागदशारूपं दुर्व्यानं तनुते तद्वदियमपि चेत् कुतः शुभध्यान ? दुध्यानोत्पादस्यैवानुभ- भूषणवसिद्धत्वात, अत एव श्रीगृद्धपिच्छाचार्येणोक्तं बोधप्राभृते जिनप्रतिमाद्वार-"सपराऽजंगमदेहा दंसणणाणण सुद्धचरणाणं । माल्यादिणिग्गंथवीयराया जिणमग्ग एरिसा पडिमा ॥१॥ अस्या व्याख्या यथा-"निग्रन्था वस्त्राभरणजटामुकुटायुधरहिता वीतरागा रागरहित निषेधः भोवऽवतारिता 'जिनमार्गे' सर्वज्ञवीतरागमते ईदृशी प्रतिमा भवति, पुनः कथंभूता?-स्वकीया-अहेच्छासनसम्बंधिनी, पुनः किंविशिष्टा? | परा-स्वकीयशासनेऽपि उत्कृष्टा अनुत्कृष्टाया-गोपुच्छिकसितपटद्राविडयापनीयकनिष्पिच्छरूपै नाभासैः प्रतिष्ठिताया अञ्चलिकारूपाया नग्नत्वधारिण्या अपि अनय॑त्वादवन्द्यत्वाच्च, पुनः किं०?- 'अजंगमदेहा' सुवर्णमरकतस्फटिकेन्द्रनीलपरागविद्रुमचन्दनकाष्ठानुष्ठिता वा अजंगमा, सा च केषां ?-दर्शनेन ज्ञानेन निर्मलचारित्राणां-तीर्थकरपरमदेवाना"मिति । एतदनूवाच गौतमः-- निराभरणभासुरं विगतरागवेगोदयान्निरम्बरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भयं विगतहिंस्यहिंसाक्रमानिरामिषसुप्तिम द्विविधवेदनानां क्षयात् ।। १ ॥ पुनरपि तत्रैव बोधप्राभृते द्वारगाथायाम्-'जिणबिंब सुवीयराय' ति, सुष्ठु-अतिशयेन वीतरागं, तन तु लक्ष्मीनारायणमूर्तिवत्सरागमित्येव विरुद्धान्वयेन परिधापनिकां विना भूयसां शुभध्यानोत्पादनाव्यतिरेकितया चाकारणत्वाच्च । 3न द्वितीयः, सर्वज्ञानामचेलत्वस्यैव सार्वजनीनत्वात, यत्तु सांशयिकमिथ्यात्वभाग्भिः श्वेताम्बरभगवतो दीक्षाक्षणे शक्रप्रदत्तदेवदू-15 मध्यवस्त्रेण सचेलत्वं प्रतिपन्नं तन्निजावासवेश्मान्तरेऽपि प्रणिगद्यमानं न हृद्यं,देवदत्तस्य संयतानामनादेयत्वेन तैरेवोक्तत्वात्, इन्द्रस्य ACANCIESCANNECRA- RARANG ॥५९ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy