________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
CRECA-%CARRORE
च तद्दानेन भगवच्चारित्रविघातकत्वानुपपत्तेश्च । न तृतीयः, यावद् दुयानं नोत्पादयति तावत एव भक्तिमात्रस्योपदेशात्, अन्यथा ।
जिनभागवती विवाहदशामाश्रित्य वैवाहिककार्यस्यापि प्रादुष्करणप्रसंगः, परिधापनिकायां तु यथा दुर्ध्यानसम्भवस्तथा समर्थित प्राक् ।
बिम्बानां तुरीयः, अवस्थाविशेषस्य राज्यावस्थारूपस्याप्रादुर्भाव्यत्वात् वैवाहिकदशावत्सरागत्वात्, सरागस्य दुध्योनहेतुत्वादिति, अन्यासु च
भूषणमाश्रामप्यकैवल्यसिद्धरूपासु वस्त्रालङ्काराभावात् । नापि पञ्चमः, भगवद्विम्मस्य स्वयंशोभनत्वात्, यदुक्तमेकीभावस्तोत्रे---"आहा
यादि
निषेधः र्येभ्यः स्पृहयति परो यः स्वभावादहृद्यः, शस्त्रग्राही भवति सततं वैरिणां यश्च शक्यः। सर्वाङ्गण त्वमसि सुभगस्त्वं न शक्यः परेषां, तत् किं भूषावसनकुसुमैः ? किंच शस्त्ररुदः ॥ १॥" वाग्भट्टालंकारेऽपि, यथा-"अनलङ्कारसुभगा' इति, श्वेताम्बरनयेऽपि “वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ, तरुर्भवति शाद्वलः॥ १॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमंकः कामिनीसंगशून्यः । करयुगमपि यत्ते शखसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥२॥” किञ्च-एतच्छोभाहेतुरपि रूपविपर्ययकारित्वेन जिनमुद्राच्याघातादाशातनाबाहुल्याच्चोपेक्ष्यं, तथाहि चक्षुयुगलश्रीवत्सादिचिरस्थायिभूषणन्यासे तावत्यंशे स्नात्राभावः, पार्श्वस्थापितांगारादिना लाक्षादिगालने तन्न्यासः, तत्राशातना तु स्पष्टव सुधियां गम्या, पूजादिषु अंगिकारचने गुन्द्रादिलेपः, तदुत्सारणे नखाग्रादिना भूयान् संघट्ट इति । नापि पष्ठः, आगमाश्रयहेतोरसिद्धत्वात्, न च तदागमेऽपि कश्चित्राट्यादिनेव केवलपरिधापनिकारचनेन सम्यग्बोधमवाप्य मोक्षं गत इति श्रूयते, किञ्च-चामुण्डापार्वतीप्रभृतितीर्थान्तरीयदेवानां प्रतिमासु | (सरागत्वं सालंकारत्वं चास्ति तथा अत्रापि चेत् सरागवीतरागप्रतिमयोन कोऽपि विशेषः, लोकाऽपि स्त्रिया प्रतिबिम्बे चित्रकरैः सालंका
V ॥६०॥ रत्वं योगीन्द्रस्य ध्यानाधिरूढस्य प्रतिविम्बे तदभावश्च सरागवीतरागत्वसूचकश्चिन्यते, अन्यच्च-विष्णुप्रतिमायां लक्ष्मीलक्ष्मणा ।
For Private and Personal Use Only