________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे बोधवचालिकाका
बोधवचनिका फैली, समय पाय अध्यात्मसली । प्रगटी जगतमाहिं जिन वांनी, घरघर नाटक कथा वखानी ॥ ३ ॥ नगर आगरे कुंअरपालमाहिं विख्याता, कारनपाय भये बहुज्ञाता । पंच पुरुष अतिनिपुन प्रवीने, निशिदिन ज्ञानकथारसभीने ॥ ४ ॥ रूपचंद पंडितकता तन्मप्रथम, दुतिय चतुर्भुज नाम । त्रितिय भगोतीदास नर, कारपाल गुगधाम ॥ ५॥ धरमदास ए पंच जन, मिलि बैठे इक ठोर ।
&ी तवृद्धिः परमारथ चरचा करै, इनके कथा न और ॥ ६॥ चित कौरा करु धरम धरु, सुमति भगोतीदास । चतुरभाव थिरता भए, रूपचंद परगास ॥ ७॥ इह विधि ज्ञान परगट भयो. नगर आगरे मांहि । देस देस महि विस्तस्था, मृषा देस महि नांहि ॥ ८ ॥ तेनाध्यात्मनयस्य प्राचीनत्वेऽपि तन्नयानिश्चयमात्रावलम्बनेन दानशीलतपःप्रतिक्रमणादिव्यवहारं द्रव्यतो भावतो विलोपयत्। स्वारसिकतया दिगम्बरश्वेताम्बरनयादन्यरूपं मतभाविबभूवेत्यभिप्रायः, "सोरहस तिरानवै बोते, आमू मास सितपक्ष व्यतीते । तिथि तेरसि रविवार प्रवीना, ता दिन ग्रन्थ समापत कीना ॥१॥ इत्येतद्वाक्यं तु ग्रन्थोत्पत्तेरेव, न पुनर्मतोत्पादस्येति गाथार्थः ।।
अथ मूद्धाभिषिक्त:-- अह तम्मि हु कालगए कुंयरपालेण तम्मयं धरियं । जाओ तो बहुमण्णो गुरुव्व तेसिं स सबोसि ॥ १९ ॥ अथ तस्मिन् तु कालगते कुंअरपालेन तन्मतं धृतम् । जातस्ततो बहुमान्यो गुरुरिव तेषां स सर्वेषाम् ।। १९॥
'अथेति मतान्तरस्थापनाऽनन्तरं 'तस्मिन्' बाणारसीदासे परलोकं गते निरपत्यत्वात्तस्य मतं कुंअरपालनाम्ना वणिजा धृतं, IA प्रागेव तन्मताश्रितानां स्थिरीकरणेन नवीनानां तथाश्रद्धानोत्पादनेन समाहितं, तन्मतं निश्रस्थानमभवदित्यर्थः, ततस्तेषां बाणा-18
॥५७॥ रसीयानां सर्वेषां गुरुरिव बहुमान्यः, परस्परचर्चायां यत्तेनोक्तं तत्प्रमाणविभूव, गुरुरिति कथनानान्यः सितपटो दिक्पटो वा
CROCCORRECORDCR6%
For Private and Personal Use Only