SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाणारसी .*- योत्पत्ति वर्षस्थानादि * युक्तिप्रबोधे । गवं कत्थवि हीणं कत्थवि अहियं मयाणुरापणं । सोभिनिवेसा ठावह भेयं च दिगवरोहिंतो ॥१७॥ ॥५६॥ एवं कुत्रापि हीनं कुत्राप्यधिक मतानुरागेण । सोभिनिवेशात् स्थापयति भेदं च दिगम्बरेभ्यः ॥ १७ ॥ सम्प्रति दृश्यमहीमण्डले मुनयो न सन्ति, सुनित्वेन व्यपदिश्यमाना भट्टारकादयो न गुरवः, पिच्छिकादिरुपधिन रक्षणीयः, पुराणादिकं न प्रमाणं, इत्यादिकं प्राक्तनदिगम्बरनयात् न्यूनं, अध्यात्मनयस्यैवानुसरणं, नागमिकः पन्था प्रमाणयितव्यः, साधूनां वनवास एव इत्याद्यधिकं, स्वमतस्य-अभिप्रायस्यानुरागो-दृढीकरणरुचिस्तेन 'अभिनिवेशात्' हठात् व्यवस्थापयति, न वयं दिगम्बरा नापि श्वेताम्बराः, किन्तु तत्त्वार्थिन इति धिया दिगम्बरेभ्योऽपि भेदं व्यवस्थापयति, तत्कालापेक्षया वर्तमाना, चकारात् सिताम्बरेभ्यस्तु महानेवास्य मतस्य भेद इति गाथार्थः, इति निष्क्रान्ताः सर्वे ॥ अथैवनाटकरूपस्य उत्पत्तिसमयमाह सिरिविक्कमनरनाहा गएहिं सोलस सएहिं वासेहिं । असिउत्तरेहिं जायं बाणारसियस मयमेयं ॥१८॥ श्रीविक्रमनरनाथाद्गतैः षोडशशतैर्वषैः । अशीत्युत्तरर्जातं बाणारसीयस्य मतमेतत् ॥१८॥ श्रीविक्रमाकोद्राज्ञः षोडशशताशीतिवर्षातिक्रमे वाणारसीय मतमेतत् प्रवृत्तं, न चाध्यात्मशास्त्राणि पुरातनानि तन्मतमपि प्राचीनमिति कथमेतद् घटत इति वाच्यं, वाणारसीयमतेऽपि नव्यत्वेनैतज्ज्ञानस्य भणनात्, यदुक्तं कवित्ववन्धे नाटकेहै “अब यह बात कहो है जैसे, नाटक भाषा कह्यो सु ऐसे । कुन्दकुन्दमुनि मूल उद्धरता, अमृतचंद टीकाके करता ।। १ ।। पांडे राजमल्ल जिनधी, ममयसार नाटकके मर्मी । तिनि गरंथ की टीका कीनी, बालाबोध सुगम करि दीनी ॥ २ ॥ इह विधि ॐॐॐ- EASE -4-SCREENNECK ॥५६॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy