SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ ७१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः, यत्किचिदवस्थाया रूपविपर्ययस्यादोपात् । शास्त्रानुक्तत्वरूपस्तृतीयपक्षोऽपि न युक्तः, अस्मन्मते बहुषु शास्त्रेषु तद्दर्शनात्, दिगम्बरशास्त्रेष्वपि पूजापाठादिषु काश्मीरपूजाया अनिषेधाच्च, यदुक्तमेकी भावे- “भक्तिग्रह्ननरेंद्रपूजितपद ! त्वत्कीर्त्तने न क्षमा" इति, भूपालस्तोत्रे ऽपि " दिविजमनुजराजव्रातपूज्यक्रमाब्ज " इति व्रतमाहात्म्येऽपि जिनेद्रपादाम्बुरुहाचनीयफलेन इति, आशाधरोऽप्याह - “व्योमापगाद्युत्तमतीर्थवारिधारावरांभोजपरागसारा । तीर्थकराणाभियमंघ्रिपीठे, स्वैरं लुठित्वा त्रिजगत् पुनातु ॥ १ ॥ जलम् || काश्मीरकृष्णागुरुगन्धसारकर्पूरपूरस्य विलेपनेन । निसर्गसौरभ्यगुणोल्वणानां, संचर्चयाम्यंधियुगं जिनानाम् ॥ २ ॥ गन्धः ॥ आमोदमाधुर्यनिधानकुन्दसौंदर्यशुम्भत् कलमाक्षतानाम् । पुंजैः समक्षैरिव पुण्यपुंजैविभूषयाम्यग्रभुवं विभूनाम् || ३ || अक्षतः । सुजातजातीमुकुदाब्जकुन्दमन्दारमल्ली बकुलादिपुष्पैः । मत्तालिमाला मुखरेजिनन्द्रपादारविन्दद्वयमर्चयामि ॥ ४ ॥ पुष्पम् ॥ नानारसव्यंजन दुग्ध सर्पिः पक्वान्न शाल्य नदधीक्षुभक्ष्यम् । यथा रहेमादिसुभाजनस्थं, जिनक्रमाग्रे चरुमर्पयामि ||५|| चरुः || ओं लोकानामहतां भूर्भुवः स्वर्लोकानेककुर्वतां ज्ञानधाम्नाम् । दीपव्रातः प्रज्वलत्कीलजालः पादाम्भोजद्वन्द्वमुद्दीपयामि ॥ ६ ॥ दीपः ॥ श्रीखण्डादिद्रव्यसन्दर्भग भैरुद्यम्यामोदितस्वर्गिवः । धूपैः पापव्यापदुच्छेदहतानंप्रीनर्हत्स्वामिनां धूपयामि ॥ ७ ॥ धूपः ॥ फलोत्तमैर्दाडिममातुलिंगना रंगपूगाम्रकपित्थपूर्वैः । हृद्घाणनैत्रोत्सयमुद्भिरद्भिः, फलैर्भ (ये) जेडहेत्पदपद्मयुग्मम् ॥ ८ ॥ फलम् || अथ काश्मीरादिपूजापि नैवेद्यादिवदग्रे एव कर्त्तव्या न तु तद्विलेपनं शरीरे, तत एव सर्वत्र पादाभिधानं सूपपन्नं न च पादेऽपि विलेपनं कार्य, भगवतः शरीरे हस्तस्पर्शस्यैव दोषात्, पादविलेपनवचस्तु ग्रामाधिपेन मण्डलाधिपतेरादपि प्रत्यक्षप्रणामकरणे ग्रामाधिपः पादयोर्लम इति व्यवहारवद् व्यवस्थाप्य पादपीठस्यैव पूज्यत्वात्, यद् For Private and Personal Use Only काश्मीरादि पूजा ॥ ७१ ॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy