SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे भक्तामरस्तवे-“विबुधार्चितपादपीठ" इति, एतदपि न युक्तं, एवं सति स्नात्राभिषेकस्याकरणं प्रसज्यते, न च तदपि न | 18 काश्मीरायुक्तमिति, भूपालस्तोत्रे-"देवेन्द्रास्तव मज्जनानि विदध" रिति, व्रतमाहात्म्येऽपि- "जिनाभिषेकार्जितपुण्यपुंजात, समग्र दि पूजा ॥७२॥ राज्याभिषवं लभन्ते" इति, यदि च जलपूजा अभिषेककरणनैव युक्तिमती तहिं काश्मीरपूजापि विलेपनेनवोपपद्यते, न च पादकथनात् पादयोरेव विलेपनं देवपूजायां, 'मानवा मौलितो वा, देवावरणतः पुनः' इति नीतिशास्त्रवचनात्, "प्निजानुकरांशषु,18 मूर्ध्नि पूजा यथाक्रम" मिति विधानाच्च, मुख्यतया पादकथने नवांगपूजाया अपि लक्षणाद् ग्रहणं न्याय्यम्, अत एव भावसंग्रहे त्वन्मते--- "चंदणसुयंधलेओ जिनवरचलणेसु कुणइ जो भविओ । लहइ तणुं विकिरिऊं सहावसुयंधयं विमलं ॥ १ ॥ " अत्र चलनशब्दाद् बहुवचनम् विलेपनफलस्यापि सर्वांगीणत्वकथनं, यदि चलनकथनात्तत्रैव पूजा तर्हि सिद्धचक्ररत्नत्रययंत्रादि पूजायां तन्न घटते, चरणाभावात्, यस्तु काश्मीरादिद्रव्यमेव नैवेद्यवत् पुरो ढोकते तन्मते दीपस्यापि करणं न युक्तं, वहृचंगार5 वत्तिदीपतैलादिढौकनमेवोचित, दीपस्य प्रज्वालनेनैव पूजा धूपस्योरक्षेपणेनैवतिचत, अत्रापि विलेपर्नेनैव पूजाचितीमंचति, | यथायोग्यतयैव वस्तूनां प्रयोगेण भक्तंचगत्वात, तत एवाक्षतादिप्रयोगे 'विभूपयाम्यग्रभुवं विभूना' मित्यादिको यथायोग्य वस्तुप्रयोगपाठः पूजाशाखे, अथ भगवतः समवसरणस्थविम्बाकारस्यैव पूज्यत्वात् तत्र चास्ति प्रत्यासनगमनदोष इति चेत् न, पूजार्थमासन्नगतेरनिषेधात, यदुक्तं महापुराणे एकचत्वारिंशत्तमपर्वणि जिनसेनमूरिणा " स्तुत्वा स्तुतिभिरीशानमभ्यच्ये R ॥७२॥ च यथाविधि । निषसाद यथास्थानं, धर्मामृतपिपासितः।।। इति, तथा सप्तदशमपर्वण्यपि-अथ भरतनरेंद्रो रुद्रभक्त्या मुनींद्र,ला समधिगतसमाधि सावधानः स्वसाध्ये । सुरभिसलिलधारागन्धपुष्पाक्षता(रयजत जितमोहं सप्रदीपैश्च धूपैः ॥ १ ॥ नी SARAMPARAN For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy