SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ ९९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लभ्यते, नपुंसकलिंगमेव वा, तथा स्त्रियाः स्वलिंगनिर्वृत्तावतिस्पष्टायामेव जातुचित् पुंनपुंसक लिंगोदयो, नपुंसकस्याप्येवं स्वलिंगवृत्तौ उत्तरकालभाविनी कदाचित् पुंल्लिंगस्त्रीलिंगे भवतो, न च निर्वृत्तितो लक्ष्येते, कपिलवदि" ति, एतेन स्त्रियाः श्मश्रुमत्त्वे नपुंसोऽपि निर्लोममुखत्वेन दृश्यमानत्वात् पूर्वपक्षे द्रव्यवेदव्याख्यानं तदपि निरस्तम्, अथ योनिमन्मनुष्यत्वं गर्भजद्रव्यनुभावस्त्रीरूपोपाधिर्व्याख्यायते, तथा च तदवच्छेदेन क्वचित्तीर्थासत्त्वे न कोऽपि दोषो, योनिमतीनामित्यत्र स्त्रीप्रत्ययाद् द्रव्यस्त्रिय एवेति चेत्, न ' मणुसिणि अययम्मि पज्जत्तो' इत्यत्र योनिमदसंयते पर्याप्तालाप एवेति स्वयमेव मनुष्यस्त्रीत्वेन, तथा - 'णवरिय जोणिणि अयदे' इत्यत्रापि तिर्यक्त्रीत्वेन पूर्वपक्षे व्याख्यानात्, अत एव मनुष्यस्त्रीशब्देन द्रव्यस्त्री एव व्याख्येया, तिर्यग्योनिमच्छब्देन तिर्यद्रव्यस्त्रीवत्, न चात्रापि भावतः स्त्रियो द्रव्यतः पुरुषा इति वाच्यम्, बद्धायुष्काणामपि सम्यग्दृष्टीनां योनिमतीषु षण्ठेषु च उत्पत्तेरसम्भवादिति कारण निरूपणे व्याख्यानात्, अत्रापि योनिमतीशब्देन भावव्याख्याने न हि सा काचिद् द्रव्यनृभावत्रीरूपा जातिरस्ति यस्यामुत्पादनिषेधः तेन भवन्मतकुत्सनीयद्रव्य स्त्रियामेव तदुत्पादाभावाद् व्याख्याया न्याय्यत्वात् एवं ' मणुसिणिपमत्तविरए' इति गाथायामपि द्रव्यस्त्रीव्याख्यैव संजाघटीति तत्रापि स्त्रीप्रत्ययनिर्देशात्, न तु द्रव्यपुरुषभाव स्त्रीरूपव्याख्या, तथा भावे आहारकद्विकयोगादिनिषेधानुपपत्तेः, कदाचित्तस्यैव पुंसो भावस्त्रीवेदाभावेन पुरुषवेदोदयेन च तावत्कालमध्ये चतुर्दश १ आदिशब्दान्मन:पर्ययपरिहारविशुद्धि तीर्थ नाम कर्म्मद्वितीयोपशमसम्यक्त्वं चेत्येते स्त्रीलिंगनिषिद्धा भावा द्रव्यपुरुषभाव स्त्रीणामपि निषिद्वास्तेऽप्यनुपपन्ना इति । For Private and Personal Use Only स्त्रीमुक्तिसिद्धिः ॥ ९९ ॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy