________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ ९८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संयोज्यासत्वं ४७ सवे १०० सयोगे षोडश १६ संयोज्यासत्त्वे ६३ सच्चे ८४ अयोगिअचरमसमयेऽसवं ६३ सत्त्वं ८४ चरम - समयेऽसत्त्वं ७२ संयोज्य १३५ सत्त्वं १२ इत्यत्र 'मणुसिणी' शब्देन योनिमन्मनुष्यव्याख्यानात् योनिमन्मनुष्यशब्देन द्रव्यतः स्त्रीणामुपलब्धेः पूर्णो वादः, योनिमतीनां पंचमगुणस्थानादुपरि गमनासम्भवादितिवदता पूर्वपक्षवादे स्वयमेव द्रव्यस्त्री भणनात् । न चात्र योनिमन्मनुष्यवचनात् पुरुषा एव ग्राह्याः, पुरुषेषु तीर्थासत्त्वे प्रामाण्याभावात्, न हि पुरुषेष्ववांतरजातिः काचिद् द्रव्यपुरुषभाव स्त्रीत्वरूपाऽस्ति येन तदवच्छेदात् तीर्थासत्त्वं स्यात्, तिर्यग्जातीयत्वावच्छेदेन निकाचिततीर्थासत्त्ववत् ज्योतिष्कभवनपतिव्यन्तराणां तत्तज्जात्यवच्छेदेन तीर्थासत्त्ववद्वा, न्यूनातिरिक्तवृत्तेर्धर्मस्य जातित्वाप्रतीतेः, द्रव्यघटस्य भावरत्नत्वोपचारे तज्जातिवत्, प्रतीतौ वा तज्जातीयस्य यावज्जीवं क्षपकत्वानुपपत्तेः, स्त्रीवेदोदयेन पुरुषाभिलाषरूपमैथुनसंज्ञाक्रान्तत्वेनैवावस्थितेः, तथा च द्रव्य पुरुषभावपुरुषत्वजात्या पुरुषाणामपि मोक्षाभावप्रसंगः, तस्मान्न द्रव्यपुरुषभावस्त्रीत्वरूपजातिः, वेदानां भावरूपेण परिवर्त्तनस्यैव उभयनयसम्मतत्वात्, अत एव त्वयाऽप्युक्तम् 'तीर्थसत्त्ववतो जीवस्याप्रमत्तादुपरि स्त्रीवेदित्वाभावादिति, तथा पुरुषाणामपि | क्षपकश्रेण्यारोहावच्छेदेनैव च स्त्रयादिभाववेदं वेदयतामूर्ध्वं गुणस्थानारोहाभिधानं तात्त्विकमेवेति सूक्ष्मदृशा पर्यालोच्यम्, इतरथा क्षपकश्रेण्यारोहविशेषणवैयथ्यं स्यात्, आस्तां भाववेदपरावर्त्तः, तत्त्वार्थवृत्तौ द्रव्यवेदस्यापि परावर्त्तो दृश्यते, यदुक्तं- “लिंगं त्रिभेदं स्त्रीत्वादि, तच्च प्रतीतत्वाल्लिंगमुच्यते, यस्मात्पुरुषलिंगनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिंगमुदेति, न स्पष्टं बहिरुप
४ न च प्रथमसमयमादिं कृत्वा इत्यादिना द्रव्यवेदस्यैव, यावज्जीवं व्यवस्थाकथनात् ।
For Private and Personal Use Only
स्त्रीमुक्तिसिद्धिः
॥ ९८ ॥