________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ ९७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रभावात् १४६ क्षायिकसम्यक्त्वे १३८ अबद्धायुर्मनुष्याः क्षायिकसम्यक्त्वे १३८ बद्धायुर्मनुष्या असंयतादिचतुर्ष्वपि १३८ अनिवृत्ती उपशमश्रेण्यां १४६।१३८ च क्षपके प्रथमांश १३८ द्वितीयांशे १२२ षोडशानां तत्प्रथमांशचरमसमयं एव क्षपणात् तृतीयांशे | मध्यमाष्टके पायाभावात् ११४ तुर्याशे पण्डाभावात् ११३ पंचमे स्त्रीवेदाभावात् ११२ षष्ठे नोकषायाभावात् १०६ सप्तमे पुमभावातू १०५ अष्टमे संज्वलन क्रोधाभावात् १०४ नवमांशे संज्वलनमानाभावात् १०३ सूक्ष्मे संज्वलनमायाभावात् १०२ उपशमश्रेणी १४६ । १३८ चोपशान्ते १४६।१३८ च क्षीणे संज्वलनलोभाभावे १०१ संयोगे ऽयोगद्विचरमसमयान्तं च निद्राप्रचलादिषोडशाभावात् ८५ चरमसमये द्वासप्तत्यभावात् १३, योनिमन्मनुष्ये तु 'मणुसिणि" इत्यादि, क्षपके न तीर्थ, तीर्थसत्त्ववतोऽप्रमत्तादुपरि स्त्रीवेदित्वाभावात्, अपूर्वे सच्च १३८ मसव १० मनिवृत्तौ प्रथमांशे सवं १३७ असतं १० द्वितीयांश पोडशसंयोज्यासत्त्वं २६ सवं १२१ तृतीयांशे ८ संयोज्यासन्धं ३४ सत्त्वं ११ तुयश संयोज्यासत्त्वं ३५ सवं ११२ पंचमे एकं १ संयोज्यासत्त्वं | ३६ स १११ षष्ठे संयोज्यासचे ४२ सच्चे १०५ सप्तमे एकसंयोगेऽसत्त्वं ४३ सवं १०४ अष्टमांश एकसंयोगेऽसच्चे ४४ सत्वे १०३ नवमेऽप्येकसंयोगेऽसत्वं ४५ सत्त्वं १०२ सूक्ष्मेऽसत्त्वे ४ संज्वलनमायां संयोज्य ४६ सत्त्वं १०१ क्षीणे लोभं
१ द्वितीयतृतीयकपायचतुष्काभावात् । २ थावर २ तिरि २ नरया २ यव २ दुग थीण तिगे ३ ग १ बिगल ३ साहारं १ | सोलखओ दुवीससयं त्रीयंसि ॥ ३ क्षीणे द्विचरमसमयं यावत् १०१ तत्र निद्राप्रचलयोः क्षीणचरमममये क्षयात् १९ ततो दर्शन ४ ज्ञान ५ विघ्न५ श्रयान् सयोगे द्विचरमसमयं यावत् ८५ ।
For Private and Personal Use Only
श्रीसिद्धावुत्तरपक्षः
॥ ९७ ॥