________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
खीमुक्ति सिद्धिः
| AMA-MAS
जगत्प्रदीपास्तीर्थकराः सततशान्तिकरा भवन्तु ॥१॥ इत्यादिभूषणपूजायाश्चाक्षरोपलम्भेऽपि बाणारसीयोर्हदंगपूजां न श्रद्दधे इति गाथार्थः ॥ ११ ॥ अथ नेपथ्यविश्रामे दिगम्बरः प्रविशति
महिलाण मुत्तिगमण कवलाहारो य केवलधरस्स । गिहिअन्नलिंगिणोऽविहु सिद्धी णस्थित्ति सहहह ॥२१॥ माहिलानां मुक्तिगमनं कवलाहारश्च केवलधरस्य | गृहिअन्यलिनिनोऽपि खलु सिद्धिर्नास्तीति श्रद्धत्ते ॥२१॥
'महिलानां द्रव्यतो मनुष्यस्त्रीणां तद्भवे 'मुक्तिगमनं' सिद्धिपर्यायोदयो न भवति, द्रव्यत इति कथनाद्भावतः स्त्रीणां तदविरुद्धं, यदुक्तं गोमट्टसारवृत्तौ जीवकाण्डे श्रीनेमिनमस्कारद्वारे-'ओघा चोदसठाणे सिद्ध वीसइविहाणमालावा । वेदिकसाय. विभिण्णे अनियट्टी पंच भागे य ।। ६१४ ।। गुणस्थानचतुर्दशकमार्गणास्थाने च प्रसिद्ध, विंशतिविधानां 'गुण जीवा पज्जत्ती ३ पाणा सण्णा मइंदिया काया ८ । जोगा वेद कसाया११ नाणसंजम दंसणा लेसा १५॥१॥ भव्वा सम्मत्तं चिय १७ सण्णी आहा| रगा य उवओगा २ । जुग्गा परूविदव्वा ओघादेसेसु समुदाया ॥२॥ इति गाथाद्वयोदितानां सामान्यपर्याप्तापर्याप्तात्रय आलापा
भवन्ति, तत्र गुणस्थानेष्वाह-'ओघे मिच्छदुगेवि य अयदपमत्ते सजोगठाणम्मि । तिण्णेव य आलावा सेसेसिको हवे णियमा |॥ ६९५ ॥ गुणस्थानेषु मिथ्यादृष्टिसासादनयोरसंयते प्रमत्ते सयोगे च प्रत्येकं त्रयोऽप्यालापा भवन्ति, शेषनवगुणस्थानकेषु एकः पर्याप्तालापक एव नियमेन । अमुमेवार्थ विवादयति,-"सामण्णं १ पज्जत्तं २ अपजतं ३ चेइ तिण्णि आलावा । दुवियप्पमपज्जत्तं लद्धी णिव्वत्तगं चेइ ।।६९६॥" स्पष्टम्, ते आलापाः सामान्यः पर्याप्तः अपर्याप्तश्चेति त्रयो भवन्ति, तत्र अपर्याप्तालापो | द्विधा, लब्ध्यपर्याप्तो निवृत्त्यपर्याप्तश्चेति । “दुविहंपि अपज्जनं ओघे मिच्छे य होइ णियमेण । सासण अयदपमत्ते णिव्वत्तिय:
AAAAA
-TOS
॥७६॥
For Private and Personal Use Only