________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ।
॥७७॥
ANOCRe
RECT4947
पुण्णगं होइ ॥ ६९७ ॥ स द्विविधोऽप्यपर्याप्तालाप: सामान्ये मिथ्यादृष्टावेव भवति, नियमेन, सासादनासंयतप्रमत्तेषु नियमेन
काखीमोक्ष
४ सिद्धि निवृत्त्यपर्याप्तालाप एव भवति । "जोगं पडिजोगिजिणे होइ हुणियमा अपुण्णगतं णु । अवसेसणवट्ठाणे पज्जत्तालावगो एको ॥ ६९८ ।। योग प्रतियोगमाश्रित्यैव सयोगे नियमेन खलु अपूर्णकत्वं भवति. तु पुनः, अवशेष ( नव ) गुणस्थानेष्वेकः आलापः पर्याप्त एव । चतुर्दशमार्गणास्थानेष्वाह " सत्तण्डं पुढवीणं ओघे मिच्छे य तिष्णि आलावा । पढमाविरएवि तहा सेसाणं पुण्णगालावो ।। ५९९ ॥ नरकगती सामान्येन सप्त गमिषु मिथ्यादृष्टौ त्रय आलापाः स्युः, तथेति प्रथमपृथिव्यविरतेऽपि त्रय एव आलापाः स्युः, बद्धनारकायुर्वेदकसम्यग्दृष्टस्तत्रोत्पत्तिभावात् शेषपृथिव्यविरताना मेक: | पर्याप्ताभाव एव, सम्यग्दृष्टेस्तत्रानुत्पत्तेः । " तिरिय चउकाणोघे मिच्छदुगे अविरए य तिण्णेव । णवरं जोणिणिअयए पुण्णो सेसेवि पुण्णो उ ॥ ७० ॥ तिर्यग्गतौ पंचगुणस्थानेषु सामान्यपंचीद्रयपर्याप्तयोनिमत्तिरवां चतुर्णा साधारण्येन मिथ्यादृष्टिसासादनासंयंतषु प्रत्येकं त्रय आलापा भवन्ति, नवरं तत्रायं विशेषः-योनिमदसंयते पर्याप्तालाप एव, बद्धायुष्काणामपि सम्यग्दृष्टीनां योनिमतीषु पण्ढेषु च उत्पत्तेरसम्भवात्, तु पुनः मिश्रदेशसंयतयोरपि पर्याप्तालाप एव । "तेरिच्छलीद्धअपज्जत्ते एको अपुण्णआलावो । मूलोघं समणुतिए मणुसिणि अयदम्मि पज्जत्तो ॥ ७०१ ॥ तिर्यग्लब्धिअपर्याप्तके एकः अपर्याप्तालाप एव, मनुष्यगता सामान्यपर्याप्तयोनिमन्मनुष्येषु प्रत्येकं चतुर्दशगुणस्थानेषु गुणस्थानवन् मूलौघः स्यात्,
* ॥७७॥ तथापि योनिमदसंयते पर्याप्तालाप एव, कारणं तिर्यग्योनिमतीनामुक्तं तदेव, पुनग्य विशेष:-असंयततिरश्चां प्रथमोपशमवेदकसम्यक्त्वद्वयं असंयतमानुष्यां प्रथमोपशमवेदकक्षायिकसम्यक्त्वत्रयं च संभवति, तथाऽप्येको भुज्यमानपर्याप्तालाप एच,
-% A4
For Private and Personal Use Only