________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे र
॥१९२॥
का वर्तनापरिणामस्तु कालस्य स्वत एव परद्रव्यात् न सम्भवति, यथा पुद्गलादीनामवगाहोपकारो नभसो, न पुनः स्वस्याप्यवगाहोऽ
जल्पन्यस्मिन् , सर्वाधारभूतत्वेन चिन्तामणिन्यायशास्त्रे वृत्तेनिषेधात्, तद्वदस्यापि वर्तनापरिणामः परद्रव्याणां तदुपकारकरणात् स्वत
समाधाने एव, यदुक्तं गोमदृसारसूत्रे वृत्ती च-'वत्तणहेऊ कालो वत्तणमवि य दव्वनिचयेसु । कालाधारेणेव य वइंति य सव्वदव्वाणि
कालद्रव्यं ॥ ५५५ ॥ धादिद्रव्याणां स्वपयायनिवृत्रिं प्रति स्वयमेव वर्चमानानां बाह्योपग्रहाभावेन तवृत्त्यसम्भवात्तेषां प्रवर्तनोपलक्षितः काल इतिकृत्वा वर्तना कालस्योपकारो ज्ञातव्यः, अत्र णिचोऽर्थः कः, प्रवर्तते द्रव्यपर्यायस्तस्य वर्तयिता काल इति, तदार कालस्य क्रियावत्वं प्रसज्यते, न ,अधीते शिष्यस्तमुपाध्यायोऽध्यापयतीत्यादिवत्तनिमित्तमात्रेऽपि हेतुकर्तृत्वदर्शनात, तर्हि स कथं निश्चीयते, समयादिक्रियाविशेषाणां समय इत्यादेःसमयादिक्रियानिवर्त्यपाकादीनां क इत्यादेश्च स्वसंज्ञया रूढिसद्भावेऽपि तत्र काल इति यदध्यारोप्यते तत् मुख्यं कालास्तित्वं कथयति, गौणस्य मुख्यापेक्षत्वात्, कालाधाराण्येव सर्वद्रव्याणि वर्तन्तेस्वस्वपर्यायः परिणमन्ते, अनेनकालस्यैव परिणामक्रिया परत्वापरत्वोपकारौ उक्तौ; तथा पुनस्तत्रैव धर्माधर्मादीनां अगुरुलघुगुणानां षट्स्थानपतितवृद्धिहानिपरिणामे मुख्यकालस्यैव कारणत्वमिति, नन्वेवं स्वस्य कालस्य परिणामिकालान्तरे १ उप्पादद्विदिभंगा पुग्गलजीवप्पगस्स लोगस्स । परिणामा जायते संघादादो व भेयादो ॥ १॥ पुद्गलजीवात्मकस्य कस्य परिणामा ६
॥१९सा उत्पादस्थितिभंगा जायन्ते संघातातू-मेलनात् विश्लेषाद्वा क्रियया भावेन २ च द्रव्येषु भेदः, स्पन्दात्मिका क्रिया १ परिणाममात्रं भावो २ द्वयमपादं जीवपुगलयोः, शेषद्रव्याणां भाववत्त्वमेवेति प्रवचानसारवृत्ती ।
For Private and Personal Use Only