________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यादि
I हितम् इत्येवलक्षणां भ्रान्ति समुद्भाविनी विज्ञाय तन्निरासार्थमेतन्मतोत्पत्त्याद्यभिधेयमेव, न च दिगम्बरमतानुसारित्वात् अस्य । अभिधेयुक्तिप्रबोधे,
| तन्मताक्षेपसमाधानाभ्यामस्याप्याक्षेपसमाधान इति किमेतदुत्पच्याभिधानेनेति वाच्यं, कथंचिदभेदेऽपि उत्पत्तिकालप्ररूपणादि कृतभदात्, ततश्चतन्मतोत्पत्त्याद्यभिधित्सुग्रेन्थको शिष्टाचारप्रतिपत्त्यर्थमभीष्टार्थनिर्विघ्नपरिपूर्तये च वर्तमानतीथोधिपतित्वेनासन्नी| पकारिश्रीवीरनमस्काररूपमंगलाचरणयुक्तामाद्यगाथामाह-- पणमिय वीरजिणिदं दुम्मयमयमयविमद्दणमयंदं । चुच्छं सुयणहियत्थं वाणारसियस्स मयभेयं ॥ १ ॥
प्रणम्य वीरजिनेन्द्र दुर्मतमृगमदविमर्दनमृगेन्द्रम् ।
वक्ष्ये सुजनहितार्थ बाणारसीयस्य मतभेदम् ।। १ ।। वीरजिणिंद' मिति विशेषेण ईरयति- प्रेरयति कर्मशधूनिति वीरः, रागादिजेतृत्वाद् जिनाः-सामान्यकेवलिनः तेषु इन्द्र | इव तीर्थकरनामकम्मानुभावात् प्राप्तपरमैश्वर्यत्वाद् जिनेन्द्रः, वीरश्चासौ जिनेन्द्रश्चेति कर्मधारयः, वर्तमानतीर्थस्वामी सान्वर्थ
नामा श्रीमहावीरः अपश्चिमो जिनेन्द्रः तं प्रणम्य' प्रकर्षेण नत्वा, भक्तिश्रद्धातिशयलक्षणः प्रकर्षस्तेन, मनोवाकायप्रतीभावेन | त्रिधा नमस्कृत्येत्यर्थः, किंलक्षणं जिनेन्द्रम् ?- दुम्मये 'ति, दुः-दुष्टं 'मत' अङ्गीकृतः पक्षो येषां ते दुर्मताः-दुर्वादिनः, ते च | द्विधा-लौकिका लोकोत्तराश्च, तत्र लौकिकाः कणभक्षाक्षपादकपिलाद्याः, लोकोत्तराः स्वयथ्या एव, आगमानादिष्टभाषिणः, त एव मृगास्तेषां 'मदो' दो वयमेव तत्वज्ञानभाजोऽस्मदन्ये सर्वेऽपि मिथ्याज्ञानिन इतिलक्षणः स्मयः तस्य — विमर्दन' विनाशनं तत्र 'मृगेन्द्रः' सिंहस्तं, भगवद्वाक्यश्रवणेनैव दुर्वादिदर्पस्य नाशात , यदुक्तं कलिकालसर्वज्ञैः श्रीहेमाचार्यपदित्रिशिकायाम्
CHAKRA
॥
३
॥
For Private and Personal Use Only