________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रस्तावना
युकिपरोधे ।
शखबलखण्डितदुर्मतारिः । भास्वन्नयप्रचयकोशलभृतसदङ्गशुद्धप्रवृत्तिसमयप्रवरप्रधानः ॥ ९ ॥ अष्टभिः कुलकम् ॥ स्मृत्वा ॥२॥ श्रीस्वगुरोवाचं, स्वोपचं विवृणोम्यहम् । बाणारसीयमतभिद्,युक्तिबोधननाटकम् ॥१०॥ सदनुभवविनेतुर्मोहनाम्नोऽनुभावाज्जिन-16
| वचनसुधाया नावकाशो हृदि स्यात् । कतिपयनयवाक्यैः प्राग् विशुद्धीकृतेऽस्मिन् , भवतु तदवकाशो व्याख्ययाऽस्योत्तमानाम् ॥ ११॥
इह हि भक्तियुक्तिसंसक्तगीर्वाणमालानमन्मौलिमालिस्थमालागलद्रहलस्नातपादारविन्दश्रीमज्ज्ञातनन्दनभगवत्प्रणीतापारसंसारपारावारान्तनिमज्जज्जन्तुजातासमानयानपात्रायितहितोपदेशप्रादुष्करणे समूलोन्मूलितमहामोहसद्भावभावितदुर्वादिवादिप्रवादस्याद्वादभुद्राविमुद्रीकरणे निश्चयव्यवहारोत्सर्गापवादद्रव्यपर्यायार्थिकादिसमर्थानेकप्रत्येकनय चक्रविध्वस्तसमस्तविरोधसंचरणे भगवति जगद्विश्रुते श्रुते जागरूकेऽपि सम्यक्त्वप्रतिबन्धकोदयावरूद्धृहृदया स्त्रीमोक्षाद्यसाधकांगविक्षेपपूर्वकं दिगम्बरबरा अपूर्वनटनमिव स्वमतप्रकटनं विदधुः, ततश्च तत्प्रेक्षकप्रेक्षाचक्षुषो व्यामोहकारणमासाद्यानवद्यविद्याविनोदाधरीकृतवृहस्पतयः स्ववचःप्रपंचरंजितानेकभूपतयः श्रीशान्तिसूरिश्रीवादिदेवसूरिप्रभृतयस्तपोधनपतयस्तद्वितर्कविघटनकरणानि तदुत्पत्तिसूचनपुरःसरं जिनोक्तियुक्तियुक्तानि | भूरिप्रकरणानि विदधिरे इति न तत्र सूर्योद्योते दीपप्रकाशप्रायः पुनः प्रयासः साधीयान् , तथाऽप्यधुना द्वधापि उग्रसेनपुरे वाणारसीदासश्राद्धमतानुसारेण प्रवर्त्तमानैराध्यात्मिका बयमिति वदद्भिर्वाणारसीयापरनामभिर्मतान्तरीयैर्विकल्पकल्पनाजालेन विधी| यमानं कतिपयभव्यजनव्यामोहनं वीक्ष्य तथा भविष्यत्श्रमणसंघसन्तानिनां एतेऽपि पुरातना जिनागमानुगता एव, सम्यक् चैषां
6 मतं, न चेत् कथं "छब्बाससएहिं नवोत्तरहिं सिद्धि गयस्स वीरस्स। तो बोडियाण दिट्ठी रहवीरपुरे समुप्पणा॥१॥" इत्युत्तराध्ययननियुक्तौ श्रीआवश्यकनियुक्ती च इत्यादिवत् कुत्रापि श्रीश्रमणसंघधुरीणैरेतन्मतोत्पत्तिक्षेत्रकालप्ररूपणाभेदादि च नाभि-12
CREASESASARAN
:494%ACKS
॥२॥
For Private and Personal Use Only