________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधेयादि
युक्तिप्रबोधा अनन्तधात्मकमेव तचमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः॥१॥" अत्र च। ॥ ४॥
दुर्मतवतां संसारवनगहनवसनव्यसनात् मृगोपमा, 'बाणा.' इति बाणारसीयः तस्य ' मतस्य ' अभिप्रायस्य भेदः प्रकारस्तं, 'सुअण' इति सुजनाः-सम्यग्दृष्टय :, तेषामेव तत्वतः शोभनत्वात् , उपलक्षणात् प्रकृतिभद्रका मिथ्यादृशश्च, तेषामपि शास्त्रो| पदेशार्हत्वात्, अत एव तत्कृतजिनवचनानुसारिसाधुशीतातपत्राणादिधर्मकृत्यस्यानुमोदना सिद्धान्तेऽपि सिद्धा, तेषां सुजनानां हितं-सुखहेतुः प्रवृत्तिस्तदर्थ-तत्कृते इत्यर्थः, हितं च द्वेधा ऐहिकमामुष्मिकं च, अत्र चामुष्मिकमेव ग्राह्य, तत्त्वतोऽस्यैव हितत्वात् , सुजना हि एतन्मतोत्पत्तिक्षेत्रकालप्ररूपणाद्येतच्छास्त्रद्वारा संवाक्ष्य एतेषां मतविकल्पाः प्रमाणेन बाध्यन्ते एक नयमाश्रित्य तदि | तरनयबाधकाश्चैते न स्याद्वादसादराः मोक्षमार्गाद् भ्रान्ता एतत्संगतिर्न मोक्षसाधनमित्यवधार्य सम्यग्दर्शन नोद्वमन्ति, शुद्धसम्यतवं च प्रपाल्य स्वतो मोक्षभाजो भविष्यन्तीति हितं, इदमेव चैतच्छास्त्रस्य प्रयोजनं, पारंपर्येण मोक्षांगत्वात्, अन्यथा हि एतेषामेकनयात्मकवाक्यश्रवणादागमोक्तस्त्रीमोक्षादिविप्रतिपत्तेः सम्यक्त्ववमनं सुजनानां स्यात्, यदागमः-"दंसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणभट्ठा दंसणभट्ठा न सिझति ॥ १ ॥" गाथेयं श्वेताम्बराणां श्रीभगवतीवृत्ती, | दिगम्बराणां पाहुडषदकग्रन्थे, तथा-"जे जिणवयणुत्तिण्णं वयणं भासंति जे उ मण्णंति । सम्मद्दिट्ठीणं तइंसणंपि संसारवुड्डिकर
॥१॥' इति आवश्यकभाष्ये, तथा-"उम्मग्गदेसणाए चरणं नासिंति जिगवरिंदाणं । वावण्णदंसणा खलु न हुलब्मा तारिसा दादटुं ।। १॥” इति वन्दनकनियुक्ती, किंच-आगमे जिनोक्तपदमात्रापलापिनोऽपि प्रथमं गुणस्थानमुक्तं, यतः पयमक्खरंपि
इकं जो न रोएइ सुत्तनिदिढ । सेस रोयंताविहु मिच्छद्दिट्ठी जमालिब्य ॥१॥” इति कर्मग्रन्थवृत्ती, ततश्च एतेषां बाणार-1
%AIRCREAK
:
Afte
For Private and Personal Use Only