________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥२१६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुहूर्त्ताद्यालोकवत् ॥ नागकेतोर्विरतौ जातिस्मृतरेव कारणता, तत एव तिरथामपि देशविरतिः, यच्च कर्म्मग्रन्थवृत्त्यादौ वर्षाष्टकादुपरि विरतिसम्भवस्तद्धम्र्म्मोपदेशादिसामग्याः प्राधान्यख्यापको बाहुल्यात्तथैव प्रवृत्तेः, अन्यथाऽतिमुक्तकादीनां वर्षर्षट्के सर्वविरतिर्न घटते, अयमेवार्थः पंचवस्तुकवृत्तौ- 'तदहो' गाहा व्याख्या- तदधः परिभवहेतुरित्यष्टवर्षेभ्यः आरादसौ परिभवभाजनं न चरणपरिणामो-न चारित्रं परिणमते, प्रायो- बाहुल्येनामीषां तदधोवर्त्तिनां बालानामिति, आह एवं सति सूत्रविरोधः, 'छम्मासियं छसुजय'मित्यादिश्रवणात् नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति, अत्रोत्तरमाह- 'आहच्च भाव' इति कथनं कादाचित्कत्वसूचकं सूत्रं पुनः षाण्मासिकमित्यादि भवति ज्ञातव्यम्, तच्च प्रायोग्रहणेन व्युदस्तमिति ॥ भगवत्प्रतिमायास्तिलकमप्याश्रित्य प्रागेव सविस्तरं जन्मावस्था कल्याणकेन स्थापित, अथ जगत्तिलकस्य पुनः किं तिलकमिति चेज्जगच्छत्रस्य पुनः छत्रं किमिति तस्यापि किमंगीकरणं १, एवं जगद्दीपस्य दीपोऽपि किमिति वाच्यम् १, अथ पूजकस्यापि तिलकं पूज्यस्यापीति साम्यप्रतीतेः दोष इति चेत् भगवतोऽपि स्नातत्वं सेवकस्यापि तथेति एवमप्यभेदः, किंच- भगवतः षोडशाभरणपूजा तपस उद्यापनायां तव नयेऽपि सम्मता, तथा च तिलकस्यापि सिद्धिरेवीत || श्रीश्वेताम्बरशासनादनुपदं भेदः परैः कल्पितः, सर्वाशाम्बरशाम्बरस्थितिधरैर्जल्पैरनल्पैरलम् | त्रातुं तान् भववारिधौ निपततो न स्याद् बलद्विड् बली, जाग्रन्मोहमहीमहेन्द्रमहिमोत्साहाद्विबुद्धात्मनः ॥ १ ॥
अथ श्वेताम्बरदिगम्बरयोः कथमयं मतभेदो १, द्वयोरपि जिनवचःप्रामाण्यात् इति चेत्, आवश्यकमेतत् श्रूयतां, इहैव १ आदिपुराणे दण्डराजजीवाजगरस्यानशनप्रतीतेः ।
For Private and Personal Use Only
जल्पानां समाधानं
॥२१६॥