________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्प्रमाणकरणे - "अस्संजदं ण वंदे वत्थविहीणोवि सो ण वंदेज्जो । दुष्णिवि हुंति समाणा एकोऽवि ण संजओ होइ ॥ १ ॥” इति प्राभूतवचनान्मुनीनां तथा श्राद्धानां सम्यक्त्वभंगदोषाश्च अन्यबुद्ध्या मुनावप्यनादरे आशातनादोषोऽपि तत एव कुन्दकुन्दाचार्यस्य महाविदेहगमने नभश्वारेऽन्तरा पिच्छिकापतने गृध्रपिच्छापच्छिकाग्रहणाद् गृधपिच्छ इति नाम, तेन तस्या आवश्यकत्वं, अथ पुराणवार्त्तायाः पूर्वापरविरुद्धत्वात् न विश्वासः, अध्यात्मशास्त्रे तु पिच्छिकादिग्रहो मुनेर्नास्तीति तदपि न पुराणप्रामाण्यस्य प्रागेव साधित्वात् प्रवचनसारादावपि तदुक्तेश्च यदुक्तं तत्वदीपिकायां प्रवचनसार वृत्तावमृतचन्द्रेण - "अरसमरूवमगंधं अव्वत्तं चेदणागुणमसदं । जाणमलिंगग्गहणं जीवमणिसिंठाणं ।। १ ।। " एतद्गाथा व्याख्यायां न लिंगानां धर्मध्वजानां ग्रहणं यस्येति, बहिरंगयतिलिंगाभावस्य जीवस्प्रेति, अत्र धर्म्मध्वजशब्देन किं न तावज्जातरूपता, तस्या ग्रथिलादिधूपलब्धेर्लिंगत्वाघटनात्, लिंगं तु तदेव यदन्येभ्यो व्यावृत्तिकृत्, 'व्यावृत्तिहेतुर्लक्षण' मितिवचनात्, न चात्र देशविरतः, तस्य यतिशब्दानभिधेयत्वात् तेन लिंगानामिति बहुवचनात् पिच्छिकादिवस्तूनामेव लिंगत्वमिति, यदुक्तं बोधप्राभृतवृत्ती -“शिरः कूर्चश्मश्रुलोचो मयूरपिच्छधरः कमण्डलुकरोऽधः केशरक्षणं जिनमुद्रा सामान्यत" इति जिनमुद्राधिकारे, एवं पुनः प्रवचनसारे"छेदो जेण ण विअर गहणविसग्गेसु सेवमाणस्स । समणो तेणिह वट्टदु कालं खित्तं वियाणित्ता ।। १ ।।" इति व्याख्यायां यदा | हि श्रमणः सर्वोपधिप्रतिषेधमास्थाय परममुपेक्षासंयमं प्रतिपत्तुकामोऽपि विशिष्टकालक्षेत्रदेशावच्छिन्नशक्तिर्न प्रतिपत्तं क्षमते तदाऽपकृष्य संयमं प्रतिपद्यमानस्तद्बहिरंगसाधनमात्रमुपधिमातिष्ठते, स तु तथा स्थीयमानो न खलुपधित्वाच्छेदः, प्रत्युत छेदप्रतिषेध एव, यः किलाशुद्धोपयोगाविनाभावी स च्छेदः अयं तु श्रामण्यपर्यायसहकारिकारणशरीरवृत्तिहेतुभृताहारनीहारादिग्रहण विसर्जनविषय
For Private and Personal Use Only
गुरुतत्त्वस्थापना
॥ ४१ ॥