SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तिप्रबोधे ॐ% गुरुतत्वस्थापना ॥४२॥ ANSARKUS* च्छेदप्रतिषेधार्थमुपादीयमानः सर्वथा शुद्धोपयोगाविनाभूतत्वात् छेदप्रतिषेध एवेति वृत्तिः, एवमग्रिमगाथायामपि "अप्पडिकुटुं उवहिं अपत्थषिजं असंजदजणेहिं । मुच्छादिजणणरहियं गिण्हदु समणो यदि वियप्पं ॥शा" यः किलोपधिः स सर्वथा बन्धासाधकत्वादप्रतिमुष्टः, संयमा दन्यत्रानुचितत्वाद्, असंयतजनाप्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वात् मृच्छोदिजननरहितश्च भवति स खलु अप्रतिषिद्धः, अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितावर्पयस्त स्वरुपः' इति वृत्तिः । न चात्र* गाथाप्रारम्भे अथ कस्यचित् कदाचित् क्वचित् कथंचित् कश्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशबाह- छेद' इति, एतद्रूपतिकारवचनादपवादोऽयं हेय एवेति वाच्यम्, आगमस्य उत्सर्गापवादद्वयसादरत्वात्, यदुक्तं प्रवचनसारवृत्ती "तन श्रेयानपवादनिरपेक्ष उत्सर्ग इति, परस्पर-सापेक्षोत्सर्गापवादरूपत्वात् स्याद्वादस्येति, एवं-"भत्ते वा खमणे वा आवसधे वा पुणो विहारे वा । उपधिम्मि वा णिबंध णेच्छइ समणमिवि कधम्मि ॥१॥" श्रामण्यपर्यायसहकारिकारणशरीरवृत्तिहेतुमात्रत्वेनादीयमाने भक्ते तथाविधशरीरवृत्त्यऽविरोधेन शुद्धात्मद्रव्यनारङ्गनिस्तरङ्गविश्रान्तिसूत्रानुसारेण प्रवर्तमाने क्षपणे नीरङ्गानिस्तरङ्गप्रसिद्ध्यर्थमध्यास्यमाने गिरीन्द्रकन्दरप्रभृत्यावसथे यथोक्तशरीरवृत्तिहेतुमार्गणार्थमारभ्यमाणे विहारकर्मणि श्रामण्यपर्यायसहकारिकारणत्वेनाप्रतिषियमाने केवलदेहमात्रे उपधावन्योऽन्यबोध्यबोधकभावमात्रेण कथंचित् परिणते श्रमण शब्दपुद्गलोल्लाससंचलनकश्मलितचिद्भितिभागायाँ शुद्धात्मद्रव्याविरुद्धायां कथायां च एतेष्वपि तद्विकल्पाविचित्रितचित्तभिात्ततया प्रतिषेध्यः प्रतिबन्ध" इति तवृत्तिः, न चात्रोपधिशब्देन देह एवेतिबोध्यम् , "हवदि ण हवदि व बंधो मदेहि जीवेहि कायचट्ठम्मि। बंधो धुवमुवधीदो इति सवणा छडिया सव्व।।१॥" २ छेदस्तु हिंसैव शुद्धोपयोगजन्या । CHEC438 ॥४२॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy