SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे गुरुतत्त्वस्थापना ॥४३॥ NAAMKARANE इत्यत्र देहादुपधेर्मेदाद्,अन्यथा केवलिनामपि देहसद्भावात् बन्धप्रसङ्गः, अत एव पिच्छिकादि कश्चिदुपधि विना सामान्यमुनेः छेद एवेति सूक्तम्, कमण्डलु विना शौचाभावात्, न च शौचं मलोत्सर्गवत्तपस्विनां स्वत एवेति वाच्यं, नियामकाभावात्, श्लेष्ममूत्रादिशौचस्य कमण्डलुजलेनवोपपत्तेश्च, तत एव दर्शनप्राभृतवृत्तौ-"ये मयूरपिच्छं कमण्डलु च न मानयन्ति शासनदेवता ने पूजनीया इति वदन्ति महापुराणादिकं किल विकथा तीर्थकरप्रतिमां न पुष्पादिना पूजयन्ति, पंचमकाले किल मुनयो न सन्तीति स्वीकुर्वन्ति ते मिथ्यादृष्टय" इति, मूलाचारेऽपि-"णाणुवहिं संजमुवहिं सउचुवहिं अण्णमवि उवहिं वा । पयदं गहणिक्खेवा समिदी आदाणणिक्खेवा ॥ १ ॥ णाणुवहि-ज्ञानस्य श्रुतज्ञानस्य उपधिः-उपकरणं ज्ञाननिमित्तं पुस्तकादिः, संयमस्य| पापक्रियानिवृत्तिलक्षणस्य उपधिः--उपकरणं संयमोपधिः प्राणिदयानिमित्तं पिच्छिकादिः, शौचस्य-पुरीपमलापहरणस्योपधिः| उपकरणं शौचो पधिः, मूत्रपुरीपादिप्रक्षालननिमित्तं कुण्डिकाद्रव्यं, ततो द्वन्द्वः, तेषां' ज्ञानाद्युपधीनां ' अण्णमवि' | अन्यस्यापि संस्तरादिकस्य उपधेवा-उपकरणस्य संस्तारादिनिमित्तस्य, प्राकृतत्वाद्विभक्तिव्यत्यये सर्वत्र पष्ठी, 'पयदं'.प्रयत्नेनोपसंयोगं कृत्वा ग्रहणं ग्रहो निक्षपणं निक्षपस्तौ आदाननिक्षपो, ज्ञानोपधिसंयमोपविशीचोपर्धानां अन्यस्य चोपधेर्यत्नेन यौ ग्रहनिक्षेपौ प्रतिलेखनपूर्वको सा आदाननिक्षेपा समितिर्भवतीत्यर्थ" इति तद्वृत्तिः' एवं च शास्त्रोक्क्या मुनेः पिच्छिकादिरूपधिः |श्रद्धेय एव, तं विना प्रतिपदं हिंसाप्रसंगेन निर्दयपरिणामवतो मुनित्वव्याघातात्, न च तस्य भावतः शुद्धत्वेन बढी निर्जरा १ अत्र उपधिशब्देन मनोवाकायपुद्गलान् वदन्ति, तन्न अथ कस्यचित्कदाचिदित्यादिप्रागुक्तवृत्तिवाक्ये एतावतकिंशब्दप्रयोगानापत्तेः मन:प्रभृतीनां सर्वत्र सम्भवात् , आदाननिक्षेपसमितेः तीर्थकरेऽपि पर्युषणाकल्पोक्क्या छामध्ये शौचार्थपात्राविग्रह उक्तः ॥४३॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy