________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धिः
युक्तिप्रबोधे । जगन्नाथस्य भूपतेः । शची प्रसाधनं चक्रे, मतिभक्त्या सकौतुका॥१॥ स्वयं जातपवित्रस्याभिषिक्तांगजिनशितुः। ममार्जागस्य
वखालग्नाम्बुकणांश्च विमलांशुकैः ।। २॥ जिनेद्रांगमथेन्द्राणी, दिव्यामोदिविलेपनैः। अन्वलिप्यत भक्त्याऽसौ, कर्मलेपविघातनम् भूषणा॥३॥ त्रैलोक्यतिलकस्यास्य, ललाटे तिलकं महत् । अचीकरत् मुदेन्द्राणी, शुभाचारप्रसिद्धये ॥ ४॥ एवं घत्तावन्धहरि- लंकारवंशपुराणे- 'ण्हविऊण खीरसायरजलेण, भूसिओ आहरणे उज्जलेण' 'अथाभिषेकानवृत्तौ, शचीदेवी जगद्गुरोः। प्रसाधनविधौ | यत्नमकरोत्कृतकौतुका ॥१॥ तस्याभिषिक्तमात्रस्य, दधतः पावनी तनूम् । सांगलग्नान्ममार्जाम्भःकणान् स्वच्छाम लांशुकैः ॥२॥ गन्धैः सुगन्धिभिः सान्द्ररिन्द्राणी गात्रमीशितुः। अन्वलिम्पत लिम्पद्भिरिवामोदैस्त्रिविष्टपम् ॥ १३॥ तिलकं च ललाटेऽस्य, शची चक्रे किलादरात् । जगतां तिलकस्तेन, किमलंक्रियते विभुः ॥ ४ ॥ मन्दारमालयोत्तंसमिंद्राणी विदधे विभोः। तयालंकृतमीसौ, कीर्येव व्यरुचद् भृशम् ॥ ५ ॥ जगच्चूडामणेरस्य, मूर्ध्नि चूडामणिं न्यधात् । सतां मृर्दाभिषिक्तस्य, पौलोमी | भक्तिनिर्भरा ॥ ६ ॥ अनंजितासिते भतुलॊचने सान्द्रपक्ष्मणी । पुनरंजनसंस्कारमाचार इति लम्भिते ॥७॥ कर्णावविद्धसच्छिद्रौ, कुण्डलाभ्यां विरेजतुः । कान्तिदीप्ती मुखे द्रष्टुमिंद्वकोभ्यामिवाश्रितो ।।८।। हारिणा मणिहारेण, कण्ठे शोभा महत्यभूत् । मुक्तिश्रीकण्ठिकादामचारुणा त्रिजगत्पतेः॥९॥ बाहोयुगं च केयूरकटकांगदभूषितम् । तस्य कल्पांघ्रिपस्येव, विटपद्वयमावभौ ॥१०॥रेजे मणिमयं दाम, किंकिणीभिर्विराजितम् । कटीतटेऽस्य कल्पागप्ररोहश्रियमुबहत् ॥११।' इत्यादिपुराणेपि, एवं च ॥६५॥
जन्मावस्थामाश्रित्य पंचामृतस्नात्रादिवत् काश्मीरपूजावस्त्राभरणाद्यारोपः क्रियते तत्साम्प्रतं, अस्तु वा राज्यावस्थाप्रादुर्भावस्ततथापि वैवाहिकावस्थावत्सरागत्वं न वक्तुं युक्तं, रागो हि स्त्रीसंसर्गरूपः, तस्य तु राज्याभिषेकसमयेऽभावात् , न हि कश्चिन्नृपंदा
SRAEESEARCREAEX
SCORCACAREERes
For Private and Personal Use Only