________________
Shri Mahavir Jain Aradhana Kendra
NICK
युक्तिप्रबोधे ।। ६६ ।। ४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालंकारं दृष्ट्वा स्त्रीसंयोगरूपरागवान् भवति, रागस्तु स एव यदुक्तं मोक्षप्राभृतटीकायाम्- 'स्त्रीभिर्योगे रागवान् शत्रुभिर्योगे द्वेषवान् पुत्रादियांगे मोहवान्' इति द्विपंचाशत्तमगाथाव्याख्यायां श्रुतसागरसूरिणा, अन्यास्वपि श्रामण्य कैवल्याद्यवस्थासु भगवतः शरीरस्य सालंकारतया प्रतिभासातिशयादर्चासु तथाऽतिशयाभावात् सालंकारकरण त्वस्य तथैवोपपत्तेश्च न च राज्यावस्थाविर्भावो नोचित एवेति वाच्यम्, 'आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, वृषभस्वामिनं स्तुमः || १ ||' इति, तथा 'राज्यं चक्रपुरःसरं स्मरशरप्रायः स्वकान्तःपुरं, शक्रत्वं निखिलामरोपमुकुटस्पृष्टेष्टभूमीतलम् । पादाक्रान्तसुरासुरेन्द्रविलसन्मौलिप्रभूतप्रभं, तीर्थेशत्वपदं ददातु भवतां धर्मो जगन्मंगलम् ॥ १ ॥' इत्यादिना शास्त्रेषु तदवस्थास्तवनोपलब्धः अथ व्रतावस्थामाश्रित्य तदभावो याथावस्थ्यसूचक इति चेत्, न, तत्रापि अनन्यापेक्षस्वयंसुभगत्वस्य तव स्वीकारादिति प्रपञ्चितं प्राक्, अत एवास्मत्प्राचां वाचोयुक्तिः, तथा च तद्ग्रन्थः- अहो दिगम्बरा ! भवंतः परिधापनिकां निरवद्यामपि श्रामण्यावस्थाया अर्वाक् अचेलत्वान्न कुर्वन्ति तदा कथं स्नानविलेपनपुष्पादिपूजां सावद्यां कुर्वन्ति, चैत्यं वा सावद्यं नित्याचरणं कथं कारयन्ति १, न हि जिनश्चत्यवासी, कथं च स्त्रियः सङ्घट्टयन्तिः, कथं वा विविधभक्ष्यभोजनरूपो बलिक्यते, भवन्मते केवलिना भुक्तिरहितत्वात्, अथ यदि भवद्भिः केनापि हेतुना भुक्तिमभ्युपगम्य छद्मस्थावस्थामाश्रित्य बलिर्विधीयते तत्कथं प्रतिमायाः पाणावेव न मुच्यते, भगवतः पाणिपत्वात् कथं च पर्यङ्कासनस्थप्रतिमायाः पुरतो बलिक्यते, भगवत उद्भ (ऊर्ध्व ) स्यैव भोजनकारित्वात् कथं वारं वारं बलिढक्यिते, एकवारमेव भक्तस्य पानीयस्य चानुज्ञानात्, यदि च भगवान् सिद्धबुद्ध इतिकृत्वा भक्तिमात्रमेवात्र क्रियते तर्हि किं भक्तिप्रतिपादकस्य शुभध्यानहेतोः श्रामण्यावस्थामंगीकृत्य वस्त्राभरणादिपूजाविशेषस्यान्तरायः
For Private and Personal Use Only
वस्त्रा
भूषणा
लंकारसिद्धिः
॥ ६६ ॥