SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोल बमा बनेरुडवे गणधरस्यैव कारणत्वे कस्यचिद्धनान्तरे तपस्तप्यतः शुक्लध्यानवशात् कैवल्ये न ध्वनेरुभवः स्यात्, तथा च आश्चर्यस्थितं पारतन्त्र्यमयेन केवलबोधेन, अथ तत्राप्याचार्यादिस्तत्करणमिष्यत इति चेत्, न, तस्यैवोपदेशं विनाऽसम्भवात्, अन्यस्यामि ॥१८१॥ समाधान करणस्वे सामान्ययतीनां पार्थसन्तानिनां सद्भावात् शक्रस्य तावत्प्रयासकरणे वैयथ्याच्च, अथ तीर्थकराणां गणधरा एवं करणं, है परेसा केवलिना परेऽप्याचार्यादय इति चेत्, न, अननुगमात् इत्यादि प्रागेवाभिहितं । हरेरपरकंकाममने भृचारस्वीकारे लवणसबुद्र जलविश्लेशेऽपि न काप्यघटमानता, दिगम्बरनयेऽपि भावप्राभृतवृत्ती- 'यमुना भविष्यच्चक्रिप्रभावेन द्विधा भूत्वा मार्ग-ददा-12 | विति, अथ तच्छाश्वतं जलं कथमितस्ततः स्यादिति चेत्, न, शाश्वतत्वस्य सदाऽवस्थानरूपत्वात्, नेतस्तत आवीचिगमनापेक्षया, न हि लवणजलं प्रस्तरवद्विद्यते, वस्तूनामखण्डतानुषंगात, यदाह समयसारवृत्तिकृत्-'यथा च वारिघेवृद्धिहानिपर्यायेमानुभूयPमानतायामनियतत्वं भूतार्थमपि नित्यव्यवस्थितवारिधिस्वभावमुपेत्यानुभूयमानतायामभूतार्थमिति, एवं हरिवंशपुराणे द्वारिका निवासे समुदजलापसरणं प्रोक्तं तत् संघटते, अन्यच- अचिन्तनीयो हि सुरानुभाव इति वाग्भट्टालंकारवचनात् सर्व सुकमेव। सूर्याचन्द्रमसोमूलविमानस्यावतारे किमसम्भाव्यं , रात्रिदिषाव्यवस्थेति चेद्, वैक्रियविमानेन सदौचित्यात्, अभूतपूर्वतया लोकास्य मयोल्पात इति चेत् न, वैक्रियेण प्रत्यहं वन्दनागमनवत् विश्वस्ततया तदसम्भवात्, तारकविमानानां संकीर्णतया नीचैरागतिरसंगतेति बेन, नन्दीश्वरादिषु सौधर्मदेवविमानागतेरप्येवमसम्भाव्यत्वं, तत्रापि तारकाणां तथैव संकीर्णत्वात्, अथ तत्रान्तरालस्या१ मणीनां नित्यालोकतया समवसरणे रात्रिंदिवव्यवस्था त्वया सवा नांगीक्रियते तदा एकदिनस्य का वार्ता । PARANAGAR ACKखकरकक C१८॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy