________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रवांधा
ॐREMICROR
श्रीआगरादिनगरे श्राद्धः खरतरगणस्य सञ्जातः । श्रीमालिकुले वणिक् थाणारसीदासनाम्ना ॥२॥
वाणारसी
यमतो'बाणारसीदास' इति नाम्ना वणिक सञ्जातः इत्यन्वयः, हसत्वं प्राकृतत्वात्, श्रयते धर्मादयं पुरुष इति श्रीः तां अलन्ते-16
त्पतिः धरन्तीत्येवंशीलाः श्रीमालिनः तेषां कुलं २ तस्मिन् ‘वणिमिति' विप्राशंकाव्यवच्छेदार्थ, श्रीआगराख्ये आदिनगरे-पुराणपुरे श्रिया । आकरस्वरूपे नगरे वा उग्रसेनाह्वये, उग्रसेनः कंसपितात्र प्रागुवासेति प्रवादात् , 'खरतरगणस्य श्राद्धः' लघुशाखीयखरतरगणस्य श्रावकः, इत्यनेन तत्सम्प्रदायस्य स्वल्पत्वाद्यथाछन्दतया तेन मतं प्रवर्तितमिति ज्ञापितमिति गाथार्थः ॥२॥ नांद्यन्ते सूत्रधार:-सो पुव्वं धम्मरुई कुणइ य पोसहतवोवहाणाई । आवस्सयाइपढणं जाणइ मुणिसावयायारं ॥ ३ ॥
स पूर्व धर्मरुचिः करोति च पौषधतपउपधानादि । आवश्यकादिपठनं जानाति मुनिश्रावकाचारम् ॥३॥ हा 'स' बाणारसीदासः पूर्व धर्मरुचिः सन् करोति पौषधतपउपधानादि आवश्यकादिपठनं च, तेन मुनिश्रावकाचारं जानाति, । इति गाथार्थः ॥ ३ ॥
आः नेपथ्ये:-दंसणमोहस्सुदया कालपहावेण साइयारत्तं । मुणिसढवए मुणिउं जाओ सो संकिओ तम्मि ॥४॥ द्रदर्शनमोहस्योदयात् कालप्रभावन सातीचारत्वम् । मुनिश्राव्रते मत्वा जातः स शक्तिस्तस्मिन् ॥ ४॥ दुषमाकालसाम्राज्यात् 'यत्याचारे' महाव्रतादिरूपे 'श्रावकाचारे' पंचाणुव्रतादिरूपे अतीचारबाहुल्यं प्रोद्भूयमानं ज्ञात्वा
॥६॥ दृष्ट्वा च 'मोहनीयस्य' मिथ्यात्वमोहनीयस्यार्थात् 'उदयो' विपाकोन्मुखीभवनं तस्मात् स बाणारसीक: 'शंकित:' श्रीभग
E-kH4-1-HASHOCALtd.
For Private and Personal Use Only