________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८३॥
युक्तिप्रबोधे है हरेरपरकंकागतिः ५, इत्येवं पंचाश्वर्येषु भवितव्यतैव गतिः, 'एगसए अडयाला गम्मइ चउवीसि हुंति हुंडक्खा । तित्तीस हुंड गम्मर विरहकालस्स हुंडतो ॥ १ ॥ हुंडाइ सप्पिणीए सिलायपुरिक्षण १ पंच पासंडा २ । चकहरे मयभंगो ३ उवसग्गो जिणवरिंदाणं ४ ॥ २ ॥ न च सम्भवानुसारिणी एव भवितव्यता, त्रिषष्टिशलाकापुरुषाणां भगवत्पितॄणां च कवलाहारे सत्यपि नीहाराभावो दिगम्बरनयेऽपि स्वीकार्यः कथमन्यथा संजाघटीति, देहमानं तु तदानयनकाले यावान् देहः तावत्प्रमाणे जात एवानयनात् न दुष्टं, अवृद्धिस्तु तथाकारणभृतकल्पद्रुमदत्ताहाराभावादेव, तुर्येऽपि कल्पद्रुमा भोक्तरि सत्येव भोग्याः, सति बालके स्तन्यप्रसववत् भोगभूमिस्वभावत्वेन तेषां सर्वसाधारणोपकारकरणात् इदानीतनवृक्षपर्वतादिजनितफलानेकरत्नोपकारवत्, किंच- त्वयाऽपि हरिवंशोत्पत्तिः कथमुच्यते १, सुमुखश्रेष्ठी वीरदत्तस्त्रीवनमालाहरो भरते हरिवर्षदेशोत्पन्नः सपत्नीको वीरदत्तेन प्राग्वैरिणाऽपहृत्य चम्पायां नीतस्तत्पुत्रो हरिस्ततो हरिवंशः, एवमिति चेत् न, सिंहकेतोः प्राग्दत्तमुनिभोजनफलं भुञ्जानस्य तारुण्ये आनेतुमयोग्यत्वात्, तथात्वेऽपि भरते एव ज्ञात्वा पुनस्तत्र गमनमेव युज्यते, तरुणस्य देशान्तराद् व्यावृत्य स्वदेशगमनाद्, गन्तुमशक्त इति चेत् न, रघुराजजीव सूर्यप्रभदेवस्य स्वस्थाने मुक्तावेवानुकम्पाफलत्वाद्, अन्यथाऽनुपपत्तेः, "हरिश्च हरिकान्ताख्यं दधानस्तदनुज्ञया । हरिवंशमलंचक्रे, श्रीमान् हरिपराक्रमः ।। १ ।।” इत्यादिपुराणे हरिवंश ऋषभस्वामिना स्थापित इत्युक्तेः, तथा भरते हरिवर्षदेशस्याप्यप्रसिद्धेर्मुनिदाने भोगभूमिसमुत्पातफलस्यैवोक्तेर्न किञ्चिदेतत् || "सौधर्म सुरपति जीतने कुं चमर वंतरपति गयो” इति हेमराजकृतप्राकृतचतुरशीतिजल्पनिबन्धे, तत्र तावद् व्यन्तरपतिरिति मतापरिज्ञानमेव, चमरस्य भवनपतित्वात्, तदूर्ध्वगमने सुराणां तावान् गतिविषयस्तु सिद्धान्तसिद्ध एव गमने हेतुर्देवासुरयोर्वैरमपि लोकप्रतीतं, भगवच्छरणे तत्सुखावस्थानमपि न चित्राय,
For Private and Personal Use Only
आर्यसमाधानं
॥१८३॥