________________
Shri Mahavir Jain Aradhana Kendra
www.kebatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपक्रमः
है करणेनेति, परं न सौचितिमञ्चति,यतो निराकृताःप्राचीनास्ते, परं नूवानां निराकरणं नाकारि तैः, अतस्तदर्थोऽयमारम्भः श्रीमतां
ग्रन्थकाराणां, ननु के नूतनाः का च तेषां विप्रतिपत्तिः क्व च ते जाता इति चेत् शणु, नूतना दिगम्बरा वाणारसीया ये त्रयो४ दशमार्गितयाऽऽविष्कुर्वन्ति स्वान् प्रति विंशतिपथिकाहान् स्वयथ्यप्राचीनान् वाराणस्यां च तन्मतस्य प्रादुर्भावात् मतमसौ वाणारसीला यामिति,उत्पादकश्चास्य वनारसीदासो मूलत इति वा वाणारसीयमतमिदं प्रथित, रणारसीदासश्चोग्रसेन (आगरा)पुराभिजन्मा खरतभरगच्छाम्नायवांश्च श्रीमालीज्ञातीयः मते चास्मिन् प्राच्यदिगंबरकल्पिताभ्योऽन्याःकल्पनास्ताः सर्वा निरस्ता अत्र, तदीयाध्यात्मवादस्य
तु निराकृतियायाचार्यैः स्वोपज्ञाध्यात्मपरीक्षायां पर शताभिमुक्तिभिः कृतेति तास्तत एवावधार्या इति. अत्र तु प्राचुर्येण व्यवहारस्य | & स्थापनं जिनप्रतिमानां परिधापनिकाया आरोपणं चतुरशीतेश्च जल्पानां सह नूतनजल्पः निराकरणं, केवलिनां भुक्तिः स्त्रीणां च Pमुक्तिर्यद्यपि साधिता अत्र तथापि न नूतना, प्रतः सूरिभिस्तस्या आततत्वात् , परमत्र चर्चाऽस्याः कृता दिगम्बरीयैरेव गोमट्ट४सारादिभिर्ग्रन्थैरिति न चर्वितचर्वणं,कारश्चास्य ग्रन्थस्य श्रीमन्तो मेघविजयोपाध्यायाः, तेपामाम्नायादि प्रशस्तित एव स्पष्टं ज्ञायते, यत आहुस्तत्रोपाध्यायपादाः स्वकीयमाम्नायं ।
ग्रन्थस्यास्योपयुक्ततरतां ज्ञास्यन्ति ज्ञातारो विषयानुक्रम ग्रन्थसाक्षिवृन्दं च वीक्ष्येति द्वयमप्युद्धियतेऽधोत्र, तत्रादौ विषयानुक्रमो यथायथमवलोक्यो यतस्तस्यावेक्षणादवगमिष्यन्ति बुधा यदुत विषये कस्मिन् के ग्रन्थाः पोपकाः ?, तदर्थमेव च नात्राकारादिक्रमो व्यधायि ग्रन्थानामिति ।
54535A4AEX
For Private and Personal Use Only