________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्तिपोधत
॥१०॥
A%
COCCC
जनितमायाबाहुल्यवत्, एवं क्रोधमानमायालोभत्रपाबाहुल्यमपि प्रतिक्षेप्यं, अथ तत्र नियामकमस्तीति चेद्वद, किं देवादिवद्भवो है
टूत्रीमुक्तिवा तिर्यगादिवद्विवेकराहित्यं वा जातिनपुंसकवत क्लिष्टचित्तत्वं वा अतिकामत्वं वा, न प्राच्यो, मनुष्यभवत्वात्, तत्रापि पयो
सिद्धि सत्वात् संज्ञित्वाच्च, न द्वितीयः, पुरुषाणामिवैकादशप्रतिमादिधम्मकम्मेणां प्रत्यक्षतः स्त्रीणामुपलम्भात्, न चेविवेकस्य तियेभूपलम्भो, न तृतीयः, उभयाभिलाषस्यैकाभिलाषस्य च महदन्तरत्वात्, अथ जातिक्कीवस्य देशविरतिं यावत्तत्प्रतिबन्धकध्वंससामर्थ्ययोग्यतायामपि महाव्रतप्रतिवन्धकध्वंसासामर्थ्य किं नियामकं , न तावद्भवविवेकराहित्ये, पूर्ववत् क्षेप्यत्वात्, अनन्यगत्या लिंगमेव तत्र नियामकं स्वीकार्य, तद्वत् स्त्रियामपीति चेत्, न, तत्पण्ढस्य तिरश्च इव कस्यचित्कदाचिदेव कालानुभावाज्जातिस्मृत्याद्यवाप्य हीनाध्यवसायरूपदेशव्रतस्वीकारात् तत्राप्यूमिनारोहे न लिंग नियामकं स्वीकुर्मः, किन्तु नगरदाहसमोभयाभिलापरूपक्लिष्टचित्तत्वमेव प्रत्यक्षसिद्धम्, न चैतत् स्त्रीष्वपि तुल्यं, भवत्रयेऽपि उत्कृष्टाध्यवसायजन्यैकादशप्रतिमाचरणयोग्यत्वात् उपचा| रान्महाव्रतौचित्याच्च, अत एवोक्तं ज्ञानार्णवे- 'ननु सन्ति जीवलोके काश्चिच्छुभशीलसंयमोपेताः । निजवंशतिलकभूताः श्रुतसत्यसमन्विता नायः॥१॥ सतीत्वेन महत्त्वेन, व्रतेन विनयेन च । विवेकेन स्त्रियः काश्चिद् , भूषयन्ति धरातलम् ॥ २॥ निर्विणैर्भवसंक्रमात् श्रुतधरैरकान्ततो निःस्पृहैर्नार्यो यद्यपि निन्दिताः शमधनैब्रह्मव्रतालम्बिभिः । निन्द्यन्ते न तथापि निर्मलयमस्वाध्यायवृत्तांकिता, निर्वेदप्रशमादिपुण्यचरितैर्याः शुद्धभृता भुवि ॥ ३ ॥ नचैवंविधः कश्चिज्जातिनपुंसको दृष्टः श्रुतो वा, तस्य कामानुपशमादेव नोवं गुणस्थानारोहा, त्वन्मतेऽपीष्टिकापाकोपमकामाशयत्वं तस्य सिद्ध, यदुक्तं गोमट्टसारे- 'तिणकारी
॥१०३॥ सीडपागग्गिसरिसपरिणामवेयणुम्मुका । अवगयवेदा जीवा सयसंभवणंतवरसोक्खा ॥ २७४ ॥ एतादृशत्रिविधवेदाभावे मुक्ताः
For Private and Personal Use Only