SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केवलि मुक्तिसिद्धौवाण्या: साक्षरता मुक्तिप्रबोधे । मनोयोगाभावात् , उपचारेण मनोयोगोऽस्तीति परमागमे उक्तः, तस्योपचारस्य निमित्तप्रयोजनपूर्वकत्वात्, तत्र तावनिमित्त- मुच्यते-अस्मादृशानां छद्मस्थानां तत्पूर्वकं मनःपूर्वकमेव वचनं-वर्णपदवाक्यात्मकं वाग्व्यापारो दृष्ट इतिहेतोनिमित्तत्वात, इतिशब्दो॥१३५।। | ऽस्य हेत्वर्थे वृत्तिः, ननु अस्मदादिपनतिशयपुरुषेषु निष्ठो धर्मः सातिशयपुरुपे भगवति कथं कल्प्यत इति चेत् तन्न, मुख्यस्य मनोयोगस्यासम्भवादिति, तत्कल्पनारूप उपचार इत्युक्तः, तस्य प्रयोजनमिदानीमुच्यते "अंगोवंगुदयाओ"इतिगाथा इति वृत्तिः, ननु उत्पत्तावनक्षरात्मकत्वेऽपि श्रोतश्रोत्रप्रदेशप्राप्तिसमयपर्यन्तमनुभयस्वभावत्वे प्रसिद्ध तदनन्तरं श्रोतृजनाभिप्रेतार्थेषु संशयादिनिराकरणेन सम्यग्ज्ञानजनकत्वेन भव्यवाग्योगत्वसिद्धरिति गोमट्टसारवृत्तिवचसा वाग्योगद्वयसिद्धिरिति चेत्, न, एवं सति मेघध्वनेरपि श्रवणानन्तर भाविवृष्टिविषयसंशयनिराकरणेन ज्ञानजनकत्वात् सत्यवाग्योगत्वसिद्धः, सर्वार्धमागधीयभाषाऽतिशयवैया| पत्तेश्च, अथैतदतिशयस्य देवकृतत्वेनैवानक्षरात्मकमपि भगवद्वचः साक्षरमिव प्रतिभाति सामान्यजनस्यापि आदेयसुभगादिनाम कम्मोतिशयादनीदृशमपि वचो हितावहमेव प्रतिभाति तर्हि किमतिशयनिधानस्य भगवतो वचसा इति चेत्, न-"अल्पाक्षरमसंदिग्धं, | सारवद्विश्वतोमुखम् । अस्तोभमनवा च, वाक्यं स्वायंभुवं विदुः॥१॥इति षट्शाभृतवृत्तिवचनात् , तेन यद्यपि आदिपुराणे प्रवक्तुरस्य वक्त्राब्जे, विकृति व कोऽप्यभूत् । दर्पणे किमु भावानां, विक्रियास्ति प्रकाशने ॥१।। ताल्वाष्ठमपरिस्पन्दि, नच्छायान्तरमानने । अस्पृष्टकरणा वर्णा, मुखादस्य विनिर्ययुः॥२॥ इति २४ पर्वणि उपदेशे निःश्रमत्वव्यञ्जनं कृतं तथापि वर्णात्म| कत्वमुक्तमेव, ततः प्रागुक्तशास्त्रसम्मत्या वाक्यस्य जीवप्रयत्नजन्यत्वे निश्चिते ताल्वोष्ठपुटकण्ठादिसविधानेपि यन्मुद्रितमुखे| नानवरध्वनिरुद्भवतीति स्वीकारः शपथप्रत्येयो, न युक्तिगम्यः, तदुक्तमादिपुराणे 'देवकतो ध्वनिरित्यसदेतद्, देवगुणस्य तथा A%ARCAX ॥१३५॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy