________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यक्तिप्रबोधदाव्यपगमोऽपि स्यात्, न तु सम्यक्त्ववता यथेच्छं विहर्तव्यं, यतः समयसारवृत्ती-"लोकः कर्म ततोऽस्तु सोऽस्तु च परिस्प-18 व्यवहार2न्दात्मकं कर्म तत् तान्यस्मन् करणानि सन्तु चिदचिद् व्यापादनं चास्तु तत् । रागादीनुपयोगभूमिमनयत् ज्ञानं भवत् केवलं,
स्थापना ॥ २३ ॥ बन्ध नेव कुतोऽप्युपेत्ययमहो सम्यग्दृगात्मा ध्रुवम् ।। १।। तथापि न निरगल चरितुमिष्यते ज्ञानिनां, तदायतनमेव सा किल|
निरगेला व्यावृतिः। अकामकृतकर्म तन्मतमकारणं ज्ञानिनां, द्वयं न हि विरुद्धचते किमु करोति जानाति च ॥२॥” तथा श्रीका उत्तराध्ययने षष्ठे-"अज्झत्थं सब्बओ सब, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराउ उवरए ॥ १ ॥'- तथा | "सम्मदिट्ठीवि कयागमोवि अइविसयरागसुहवसओ । भवसंकडम्मि निवडइ इत्थं पुण सच्चई नायं ॥२॥” इत्युपदेशमाला| याम्-तथा- 'दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गई | गया ।। १॥' इत्यावश्यकनियुक्ती, उपदेशरत्नाकरे च, एतेन यः कश्चिद् वदति-चारित्रं खलु स्वरूपाचरणलक्षणं अवश्य
युज्यते, न तु संयमाचरणं, सिद्धजीवे तदभावात् इति, निरस्तं तन्मन्तव्यं, यदि च संयमाचरणं विना स्वरूपाचरणचारित्रेणैव केव| लेन सिद्धिः स्यात् तदा तत्सद्भावेऽपि श्रेणिकादीनां भवभ्रान्ति भविष्यदिति, 'निश्चयाद् व्यवहतिव्यवहारान्निश्चयः स्थितिरिय प्रकटैब । सद्रुचेविरमणं विरतेः सातो बहियुगपदंगिनि योगः॥१॥' अत एव पंचास्तिकायग्रन्थे 'णिच्छयणएण भणिओ तिहिं तेहिं समाहिदो हु जो अप्पा । न कुणइ किंचिवि अण्ण ण मुयइ सो मोक्खमग्गोत्ति ।। १४०॥' गाथाया वृत्तौ- अतो निश्चयव्यवहार
॥२३ ।। मोक्षमागयोः साध्यसाधनभावो नितरामुपपन्न इति, अतः सिद्धू- व्यवहारं बिना निश्चयोऽपि न मोक्षाय क्षमः, संयमाचरणचारित्रस्य व्यवहाररूपत्वात् , यच्च पुनदानस्य सौवर्णिकनिगडत्वमेकान्ततः प्रकल्प्य त्याज्यत्वं न्यगादि तदपि न, कामनापूर्वस्यैव ||
%AA%akx
For Private and Personal Use Only